चान्द्रमस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रमसम्, क्ली, (चन्द्रमाश्चन्द्रोऽधिष्ठातृदेवता यस्य । चन्द्रमस् + अण् ।) मृगशिरोनक्षत्रम् । इति हेमचन्द्रः । २ । २३ ॥ (चन्द्रमसश्चन्द्रस्य इदम् । चन्द्रमस् + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) चन्द्रमस्सम्बन्धिनि त्रि ॥ (यथा, महाभारते । १२ । २५० । २० । “सर्व्वतः सुस्वमन्वेति वपुश्चान्द्रमसं यथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रमस¦ त्रि॰ चन्द्रमसैदम् अण्।

१ चन्द्रसम्बन्धिनिदिनमासादौ।
“तिथिश्चान्द्रमसं दिनम्” ति॰ त॰सूर्य्यसिद्धान्तीयवाक्यत्वेन पठितम्।

२ मृगशिरोनक्षत्रेन॰ तस्य तद्देवकत्वात्तथात्वम्।

३ चन्द्रसम्बन्धिमात्रे त्रि॰स्त्रियां ङीप्
“लब्धोदया चान्द्रमसीव लेखा”।
“पद्मा-श्रिता चान्द्रमसीमभिख्याम्” कुमा॰।
“सुरद्विषश्चान्द्र-मसी सुधेव” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रमस¦ mfn. (-सः-सी-सं) Lunar, relating or belonging to the moon, &c. n. (-सं) The constellation Mrigasira: stars in Orion. E. चन्द्रमस् the moon, and अण् affix; the moon being its ruling deity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रमस [cāndramasa], a. (-सी f.) [चन्द्रमस इदम् अण्] Relating to the moon, lunar; लब्धोदया चान्द्रमसीव लेखा Ku.1.25; चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् 1.43; R.2.39; Bg.8.25. -सः The lunar year; विचाली हि संवत्सरशब्दः सावनो$पि गणितदिवसकः ... चान्द्रमसो$पि ŚB. on MS.6.7.39.-सी N. of the wife of Bṛihaspati.

सम् The constellation मृगशिरस्.

The stars in Orion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रमस mf( ई)n. (fr. चन्द्र-मस्)lunar , relating to the moon AV. xix , 9 , 10 S3Br. xi , 1 , 5 , 3 A1s3vS3r. etc.

चान्द्रमस m. pl. N. of a family Pravar. i , 1 ( सिMatsyaP. )

चान्द्रमस n. the constellation मृग-शिरस्L.

"https://sa.wiktionary.org/w/index.php?title=चान्द्रमस&oldid=362380" इत्यस्माद् प्रतिप्राप्तम्