चापल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापलम्, क्ली, (चपलस्य भावः कर्म्म वा युवादित्वा- दण् ।) अनवस्थितिः । इति हेमचन्द्रः । २ । २२९ ॥ तस्य लक्षणं यथा, साहित्यदर्पणे । “मात्सर्य्यद्वेषरागादेश्चापलन्त्वनवस्थितिः ॥” (यथा, रघुः । १ । ९ । “तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल¦ न॰ चपलस्य भावः कर्म्म वा अण्। अविमृष्य-कारितारूपे प्रयोजनं विनाऽपि पाण्यादेश्चालनरूपे वा

१ चपलकर्म्मणि चपलशब्दे उदा
“मात्सर्य्यद्वेष-रागादेश्चापलं त्वनवस्थितिः” सा॰ द॰

२ उक्तलक्षणे नव-स्थाने च। ष्यञ्। चापल्यमप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल¦ n. (-लं)
1. Unsteadiness, (literally or metaphorically.)
2. Transi- toriness. E. चपल trembling, अण् affix; also with यञ् affix चापल्य n. (-ल्यं।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापलम् [cāpalam] ल्यम् [lyam], ल्यम् [चपलस्य भावः कर्म वा अण् पक्षे ष्यञ्]

Quick motion, swiftness.

Fickleness, unsteadiness, transitoriness; Ki.2.41.

Inconsiderate or rash conduct, rashness, rash act; यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम् Mb.3.36.8; धिक् चापलम् U.4; तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः R.1.9; स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया K.11; Ku.3.41.

Restiveness (as of a horse); पुनः पुनः सूतनिषिद्धचापलम् R.3.42.

Boldness; Ku.5.4.

Agitation, tremour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चापल n. (fr. चप्g. युवा-दि)mobility , swiftness Ragh. iii , 42 BhP. vii , 12 , 20

चापल n. agitation , unsteadiness , fickleness , inconsiderateness , insolence Gaut. ix , 50 Pa1n2. 8-1 , 12 Va1rtt. 5 MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=चापल&oldid=362522" इत्यस्माद् प्रतिप्राप्तम्