चित्रीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रीकरणम् [citrīkaraṇam] कारः [kārḥ], कारः Wonder, surprise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रीकरण/ चित्री--करण n. making variegated , decorating , painting Dha1tup. xxxv , 63

चित्रीकरण/ चित्री--करण n. surprise Pa1n2. 3-3 , 150.

"https://sa.wiktionary.org/w/index.php?title=चित्रीकरण&oldid=366317" इत्यस्माद् प्रतिप्राप्तम्