चिरचेष्टित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरचेष्टित¦ mfn. (-तः-ता-तं) Long sought for, of rare occurence. E. चिर, and चेष्टित sought.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरचेष्टित/ चिर--चेष्टित mfn. long sought for , of rare occurrence W.

"https://sa.wiktionary.org/w/index.php?title=चिरचेष्टित&oldid=367082" इत्यस्माद् प्रतिप्राप्तम्