चीत्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीत्कारः [cītkārḥ], An onomatopoetic word, the cry of certain animals, particularly of the ass or elephant; स विषीदति चीत्काराद्गर्दभस्ताडितो यथा H.2.31; वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः Māl.1.1.

"https://sa.wiktionary.org/w/index.php?title=चीत्कारः&oldid=368046" इत्यस्माद् प्रतिप्राप्तम्