चुमुरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुमुरि¦ पु॰ ऋग्वेदप्रसिद्धे असुरभेदे
“धुनी चुमुरी या हस्विष्वप्” ऋ॰

६ ।

२० ।

१३ ।
“धूनिश्च चुमुरिश्चेत्येतन्नामकावसुरौ” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुमुरिः [cumuriḥ], N. of a demon whom Indra killed to favour Dabhīti; स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः Rv.2.15.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुमुरि m. N. of a demon (whom इन्द्रsent to sleep to favour दभीति) RV. ii , vi f. , x.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cumuri is the name of an enemy of Dabhīti, for whom he, along with his friend Dhuni, is mentioned in the Rigveda[१] as having been defeated by Indra. Elsewhere[२] the two are spoken of, along with Śambara, Pipru, and Śuṣṇa, as having been crushed by Indra, who destroyed their castles. It is impossible to say whether real men or demons are meant, but in favour of a man being denoted by Cumuri is the form of the name, which seems not to be Āryan.[३]

  1. vi. 20, 13;
    x. 113, 9. In vi. 26, 6, Cumuri alone is mentioned, and Dāsas or Dasyus generally are stated to have been subdued for Dabhīti in iv. 30, 21;
    ii. 13, 9. See also ii. 15, 9;
    vii. 19, 4.
  2. Rv. vi. 18, 8.
  3. Wackernagel, Altindische Grammatik, 1, xxii.

    Cf. Hillebrandt, Vedische Mythologie, 3, 275;
    Macdonell, Vedic Mythology p. 162.
"https://sa.wiktionary.org/w/index.php?title=चुमुरि&oldid=473420" इत्यस्माद् प्रतिप्राप्तम्