चूलिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका, स्त्री, (चोलयति सन्निहितचर्म्ममांस- राशिं उन्नयतीति । चुल + ण्वुल् + कापि अत इत्वञ्च । पृषोदरात् दीर्घत्वे साधुः ।) हस्तिकर्ण- मूलम् । इत्यमरः । २ । ८ । ३८ ॥ नाटकाङ्गविशेषः । इति मेदिबी । के, ९० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका स्त्री।

गजकर्णमूलम्

समानार्थक:चूलिका

2।8।38।2।2

अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्. अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका¦ स्त्री चुल--समुच्चये ण्वुल् पृषो॰ दीर्घः।

१ हस्ति-कर्णमूले,

२ नाटकाङ्गभेदे च
“अर्थोपक्षेपकाः पञ्च वि-ष्टम्भकप्रवेशकौ। चूलिकाङ्कावतारोऽथ स्यादङ्क-मुखमित्यपि” सा॰ द॰।
“अर्थोपकक्षेप नाटका-ङ्गानि विभज्य
“अन्तर्जवनिकासंस्थैः सूचनार्थस्यचूलिका” इति लक्षितम्। यथा वीरचरिते चतुर्थाङ्क-स्यादौ
“भो भो वैमानिकाः प्रवर्त्तन्तां रङ्गमङ्गलानी-त्यादि” रामेण परशुरामोजितः इति नेपथ्ये पात्रैःसूचितम्।
“अंशुलताजालजटिलचूलिकानाम्” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका¦ f. (-का)
1. The root of an elephant's ear.
2. The body of a drama, the inferior personages of the drama collectively.
3. The crest of a p acock. n. (-कं) Flour-cakes fried with ghee. E. चूल् to be or make high, affix ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका [cūlikā], [चुल् समुच्चये ण्वुल् पृषो ˚ दीर्घः]

The crest or comb of a cock.

The root of an elephant's ear. Mātaṅga. L.6.9.

(In dramas) The hinting or indication of the occurrence of any event by characters behind the stage; अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका S. D. 31; e. g. in the beginning of the 4th Act of Mv.

The crest (?) of a bow; प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः । स्थानकं तु ततः कृत्वा बाणोपरि करं न्यसेत् ॥ Dhanur.118.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिका f. ( इका)a cock's comb VarBr2S. lxiii , 1 ( ifc. )

चूलिका f. the root of an elephant's ear( चूडिकाGal. )

चूलिका f. the top of a column Cu1lUp. ( चूडिकाSch. )

चूलिका f. summit Sin6ha7s.

चूलिका f. N. of a metre (also चूडिका)

चूलिका f. of several additional parts of Jain texts

चूलिका f. the hinting of a matter or event by those behind the curtain Das3ar. i , 58 and 61 Sa1h. Prata1par.

चूलिका f. See. लक.

चूलिका f. of लक.

"https://sa.wiktionary.org/w/index.php?title=चूलिका&oldid=369768" इत्यस्माद् प्रतिप्राप्तम्