छिद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र, त् क भेदे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) भेद इह रन्ध्रकरणम् । छिद्रयति छिद्रापयति भाण्डं बालकः । इति दुर्गादासः ॥

छिद्रम्, क्ली, (छिद्यते भिद्यते यत् । छिदिरौ छेदने + “स्फायितञ्चिवञ्चीति ।” उणां । २ । १३ । इति रक् ।) भेदः । छे~दा इति भाषा । तत्- पर्य्यायः । कुहरम् २ शुषिरम् ३ विवरम् ४ विलम् ५ निर्व्यथनम् ६ रोकम् ७ रन्ध्रम् ८ श्वभ्रम् ९ वपा १० शुषिः ११ । इत्यमरः । १ । ८ । २ ॥ स्वभ्रम् १२ शुषी १३ । इति तट्टीका ॥ (यथा, महाभारते । ३ । ८२ । ५३ । “ततो गच्छेत धर्म्मज्ञ ! हिमवत्सुतमर्व्वुदम् । पृथिव्यां यत्र वै छिद्रं पूर्ब्बमासीत् युधिष्ठिर ! ॥”) दूषणम् । इति मेदिनी । रे, ३८ ॥ (यथा, महाभारते । २ । १२ । २९ । “बहुविघ्नश्च नृपते ! क्रतुरेष स्मृतो महान् । छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥” अवकाशः । नवमसंख्या । इति ज्योतिषम् ॥ लग्नादष्टमस्थानम् । “छिद्राख्यमष्टमं स्थान- मिति ।” इति ज्योतिस्तत्त्वम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।2।1।1

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र¦ भेदने अद॰ चुरा॰ उभ॰ सल॰ सेट्। छिद्रयति तेअचिच्छिद्रत् त। छिद्रितः छिद्रम्।

छिद्र¦ न॰ छिद--रक् छिद्र--अच् वा।

१ दूषणे,

२ गर्त्ते,

३ अव-काशे

४ ज्योतिषोक्ते लग्नतोऽष्टमस्थाने।
“छिद्राख्यमष्टमंस्थानम्” ज्यो॰ त॰।
“छिद्र निवारयेत् सर्वं श्वशूकर-मुखानुगम्” मनुः।
“छिद्रेष्वनर्था बहुलीभवन्ति” शकु॰
“नास्यच्छिद्रं परोविद्यात् विद्याच्छिद्रं परस्य तु” मनुः। देहे छिद्रसंख्यामाह याज्ञ॰ मिताक्षरयोः
“रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च। सप्त-षष्टिस्तथा लक्षाः सार्द्धाः स्वेदायनैः सह। वायवीयै-र्विगण्यन्ते विभक्ताः परमाणवः” याज्ञ॰।
“पूर्वोदित-सिराकेशादिसहितानां रोम्णाम्परमाणवः सूक्ष्मसूक्ष्म-तररूपा भागाः स्वेदस्रवणशुषिरैः सह चतुःपञ्चा-शत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्द्धाः पञ्चाशत्सहस्र-सहिताः वायवोयैर्विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते” मिता॰। एता सूक्ष्मच्छिद्रसंख्याःस्थूलच्छिद्रसंख्या तु नब मुखनेत्रवर्णना साद्वयपायूपस्थस्थानभेदात् तत्संख्याः तुल्यत्वेन

५ नव संख्यायां च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र¦ r. 10th cl. (छिद्रयति-ते)
1. To pierce, to bore, to perforate, to make openings or holes.
2. To perforate the ear for rings &c. चु- उभ-सक-सेट् |

छिद्र¦ n. (-द्रं)
1. A hole, a vacuity, a perforation, &c.
2. Fault, defect, flaw (moral or physical.)
3. A weak side.
4. Infirmity. E. छिद् to pierce, Unadi affix रक्, or छिद्र अच्-वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र [chidra], a. [छिद्-रक्, छिद्र-अच् वा] Pierced, containing holes.

द्रम् A hole, slit, cleft, fissure, rent, pit, opening, crack; नव छिद्राणि तान्येव प्राणस्यायतनानि तु Y.3.99; Ms.8.239; अयं पटश्छिद्रशतैरलङ्कृतः Mk.2.9; so काष्ठ˚, भूमि˚ &c.

A defect, flaw, blemish; त्वं हि सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ Mb; सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् Rām.7.36.39.

A vulnerable or weak point, weak side, imperfection, foible; नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत् कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ Ms.7.15,12; छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः H.1.81. (where छिद्र means a hole also); Pt.3.39; Pt.2.38; Proverb: छिद्रेष्वनर्था बहुली- भवन्ति 'misfortunes never come single'.

(Astr.) N. of the eighth house.

Division; भूमिच्छिद्रविधानम् Kau. A.2.2;

Space; भूतानां छिद्रदातृत्वं बहिरन्तरमेव च Bhāg.3.26.34.

Sky; नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव Bhāg.12.4.3. -Comp. -अनुजीविन्, -अनुसंधानिन्, -अनुसारिन्, अन्वेषिन् a.

looking out for faults or flaws.

seeking the weak points of another, picking holes, censorious; सर्पाणां दुर्जनानां च परच्छिद्रानुजीविनाम् Pt.1.-अन्तर् m. a cane, reed. -आत्मन् a. one who exposes his weak points to the attack of others. -कर्ण a. having the ear pierced. -दर्शन a.

exhibiting faults.

seeking the weak points. -दर्शिन् a. observing faults, a captious critic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छिद्र mf( आ)n. torn asunder RV. i , 162 , 20

छिद्र mf( आ)n. containing holes , pierced Ka1tyS3r. xv ff. R. i , 73 , 20 Sus3r. v , 1 , 43

छिद्र mf( आ)n. leaky MBh. v , 1307;1047(=xii , 8782)

छिद्र n. a hole , slit , cleft , opening VS. TS. i , vi Ka1tyS3r. La1t2y. Kaus3. Mn. etc. ( दैव-कृत, " opening or hole made by nature " , the cartilage of the ear , pupil of the eye Sus3r. ; द्रंदा, " to yield an opening or free access " BhP. v , 6 , 4 )

छिद्र n. defect , fault , blemish , imperfection , infirmity , weak point , foible MBh. etc.

छिद्र n. (in astrol. ) the 8th lunar mansion VarBr2. Laghuj. i , 17

छिद्र n. the number " nine " (there being 9 openings in the body) Su1ryas. ii , 18

छिद्र n. the lower regions Gal. (See. अ-, कर्ण-, कृत-, गृह-, निश्-, महा-).

"https://sa.wiktionary.org/w/index.php?title=छिद्र&oldid=499628" इत्यस्माद् प्रतिप्राप्तम्