जञ्जपूकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूकः, त्रि, (पूनःपुनरतिशयेन वा जपतीति । जप + यङ् + “यजजपदशां यङः ।” ३ । २ । १६६ । इति ऊकः ।) पुनःपुनर्जपकर्त्ता । इति मुग्ध- बोधम् ॥

"https://sa.wiktionary.org/w/index.php?title=जञ्जपूकः&oldid=135212" इत्यस्माद् प्रतिप्राप्तम्