जागरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरित¦ न॰ जागृ--भावे क्त गुणः।

१ जागरणे निद्राभावे

२ इन्द्रियैरर्थज्ञाने स्वपदर्शनहेतुकर्म्मक्षये च जागरित-मागच्छन् स्वोपाध्यन्तःकरणेन्द्रियसचिवस्तत्तदिन्द्रिय-[Page3082-b+ 38] विषयाननुमेयांश्च स्थूलान् व्यवहारिकान् सर्वाननु-भवति यत्रावस्थायां तत् जागरितमित्युच्यते वेदान्तमतम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरित [jāgarita], a. One who has been long awake. -तम् Waking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरित mfn. ( 2 , 11 and 3 , 85 )= त-वत्Sus3r. iii , 8 , 1

जागरित n. waking S3Br. xii , xiv Sus3r. iii , 4 , 37.

"https://sa.wiktionary.org/w/index.php?title=जागरित&oldid=382784" इत्यस्माद् प्रतिप्राप्तम्