जामदग्निय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामदग्निय patr. fr. जमद्-अग्निTS. vii , 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmadagniya is the patronymic of two ‘descendants of Jamadagni’ in the Taittirīya Saṃhitā.[१] It appears from the Pañcaviṃśa Brāhmaṇa[२] that the Aurvas are meant, and that Jamadagni's descendants were ever prosperous.

  1. vii. 1, 9, 1.
  2. xxi. 10, 6.

    Cf. Weber, Indische Studien, 12, 251, n.;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 54.
"https://sa.wiktionary.org/w/index.php?title=जामदग्निय&oldid=473466" इत्यस्माद् प्रतिप्राप्तम्