जाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम्, क्ली, (जल्यते आच्छाद्यतेऽनेनेति । जल- संवरणे + करणे घञ् । यद्बा, जले क्षिप्यते इति । जल + “शेषे ।” ४ । २ । ९२ । इत्यण् ।) स्वनामख्यातसूत्रादिनिर्म्मितमत्स्यादिघारणो- पायः । तत्पर्य्यायः । आनायः २ । इत्यमरः । ३ । ३ । १९९ ॥ जालकम् ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ । “वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”) गवाक्षः । (यथा, रघुः । ६ । ४३ । “प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥”) क्षारकः । स तु अस्फुटकलिकाकुष्माण्डादि- क्षुद्रफलञ्च । दम्भः । समूहः । इति मेदिनी । ले, १९ ॥ (यथा, रघुः । ७ । ६२ । “ततो धनुष्कर्षणमूढहस्तं एकांशपर्य्यस्तशिरस्त्रजालम् ॥” वंशलौहादिनिर्म्मितजालवद्द्रव्यविशेषः । यथा, भट्टिः । १ । ८ । “अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः ॥”) इन्द्रजालम् । इति हेमचन्द्रः । ३ । ५९० ॥

जालः, पुं, (जालयति शाखाप्रशाखादिभिः संवृ- णोतीति । जल संवरणे + णिच् + “नन्दि- ग्रहीति ।” ३ । १ । १३४ । इत्यच् ।) कदम्बवृक्षः । इति मेदिनी । ले, १९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल नपुं।

जालम्

समानार्थक:आनाय,जाल

1।10।16।1।2

आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्. मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम्.।

स्वामी : धीवरः

 : शणसूत्रजालम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

जाल नपुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

जाल नपुं।

जालकम्

समानार्थक:वातायन,गवाक्ष,जाल

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

जाल नपुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

3।3।201।1।1

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल¦ पु॰ न॰ जल--घाते ज्वला॰ णु चु॰ जल--संवरणे कर्त्तरिअच् बा।

१ शणसूत्रनिर्मिते स्वनागख्याते पदार्थे अमरः
“अभ्याययुश्च तं देशं निश्चिता जालकर्भणि। जालं ते[Page3116-a+ 38] योजयामासुर्निःशेषेण जनाधिप!” मा॰ अनु॰

५० अ॰।

२ गवाक्षे

३ समूहे च अस्फुटफलादौ

४ क्षारके (जालि)।

५ दम्मे मेदि॰ गवाक्षो गवाक्षच्छिद्रं तत्र
“गवाक्षजालैरभिनिष्पतन्त्यः” भट्टिः सम्हे
“नीहारजालमलिनः पुन-रुक्तस न्द्राः”
“करजालमस्तसमयोऽपि सताम्” माघः
“गवाक्षसौधजालपतितां रविभासः” किरा॰

६ इन्द्रजालेहेम॰।

७ कदम्बवृक्षे पु॰ मेदिनिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल¦ n. (-लं)
1. A net.
2. A window, a lattice, an eyelet or loophole.
3. A multitude, an assemblage.
4. An unblown flower.
5. Pride, arrogance.
6. Magic, conjuring, illusion, supernatural deception m. (-लः)
1. The Kadamba-tree.
2. The young fruit of a gourd or cucumber. f. (-ली)
1. A small cucumber, (Trichosanthes diœca, Rox.)
2. Any medicament or drug. E. जल् to encompass, to hide or screen, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जालम् [jālam], 1 A net, snare.

(a) A web, cob-web. (b) Any woven texture.

A coat of mail, a helmet made of wire.

An eye-hole, lattice, window; जाला- न्तरप्रेषितदृष्टिरन्या R.7.9; धूपैर्जालविनिः सृतैर्वलभयः संदिग्धपारा- वताः V.3.2; Ku.7.6.

A collection, an assemblage, number, mass; गभस्तिजालैः प्रदिशो दिशश्च Mb.3.164.1; चिन्तासन्ततितन्तुजालनिबिडस्यूतेव Māl.5.1; Ku.7.89; Śi. 4.56; Amaru.58.

Magic.

Illusion, deception.

An unblown flower.

The membrane which unites the toes of many water-birds.

A disease of the eyes.

Pride, arrogance. -लः The Kadamba tree.-Comp. -अक्षः a loop-hole, window; हेमजालाक्षनिर्गच्छद्धूमेन Bhāg.8.15.19. -कर्मन् n. the occupation of catching fish, fishing.

कारकः a net-maker.

a spider.-गर्दमः a kind of pimple or boil. -गोणिका a kind of churning vessel. -ग्रथित a. connected by a web; Ś. 7.16. -पाद्, -पादः a goose; जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ Mb.12.343.36. -प्राया mail, armour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल mfn. watery MBh. iii , 11967

जाल n. a net (for catching birds , fish etc. ) AV. viii , x Ka1tyS3r. Pa1rGr2. etc.

जाल n. a hairnet A1p.

जाल n. a net( fig. ) , snare Ya1jn5. iii , 119 MBh. iii , 25 R. v Bhartr2. etc.

जाल n. (in anat. ) the omentum Bhpr. ii , 310

जाल n. a cob-web W.

जाल n. any reticulated or woven texture , wire-net , mail-coat , wire-helmet MBh. v ff. Hariv. Kum. vii , 59

जाल n. a lattice , eyelet. R. iii , 61 , 13 VarBr2S. lvi , 22

जाल n. a lattice-window Mn. viii , 132 Ya1jn5. i , 361 Vikr. etc.

जाल n. " the web or membrane on the feet of water-birds "See. -पादthe finger- and toe-membrane of divine beings and godlike personages S3ak. vii , 16

जाल n. lion's mane Katha1s. lxxv

जाल n. a bundle of buds W.

जाल n. (chiefly ifc. )collection multitude MBh. etc.

जाल n. deception , illusion magic Das3. viii , 42 Katha1s. xxiv , 199

जाल n. pride W.

जाल n. for जात, kind , species S3vetUp. v , 3 R. ii

जाल m. ( g. ज्वला-दि)Nauclea Cadamba L.

जाल m. a small cucumber. L. Sch.

जाल m. See. अयो-, इन्द्र-, गिरि-, बृहज्-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāla occurs in the Atharvaveda[१] and the Sūtras[२] in the sense of ‘net.’ Jālaka is used in the Bṛhadāraṇyaka Upaniṣad[३] of a reticulated membrane resembling a woven covering.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाल न.
यजमान-पत्नी द्वारा धारण किया जाने वाला शिर एवं बालों का आभूषणात्मक जाल, ‘जालं वा शिरसि त्रिपर्यायम्’, का.श्रौ.सू. 7.4.7 (दीक्षा) ऐसा जाल (जिसके दोनों तरफ फन्दे हों); मा.श्रौ.सू. 2.1.2.6।

  1. viii. 8. 5. 3 (as used against foes);
    x. 1, 30.
  2. Kātyāyana Srauta Sūtra, vii. 4, 7. etc.
  3. iv. 2, 3.
"https://sa.wiktionary.org/w/index.php?title=जाल&oldid=499741" इत्यस्माद् प्रतिप्राप्तम्