जीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर्णम्, क्ली, (जीर्य्यति स्मेति । जृ ष् वयोहानौ + गत्यर्थेति क्तः । निष्ठातस्य नत्वम् ।) शैलजम् । इति राजनिर्घण्टः ॥ (वयःप्रकारविशेषः । यथा, “तद्बयो यथा स्थूलभेदेन त्रिविधम् । बालं मध्यं जीर्णमिति ।” इति चरके विमानस्थाने- ऽष्टमेऽध्याये ॥)

जीर्णः, पुं, (जीर्य्यत्यनेनेति । जॄ + करणे क्तः ।) जीरकः । इति राजनिर्घण्टः ॥ (वृक्षः । इति हेमचन्द्रः । ४ । १८० ॥)

जीर्णः, त्रि, (जीर्य्यतीति । जॄ + “गत्यर्थाकर्म्मक- श्लिषेति ।” ३ । ४ । ७२ । इति कर्त्तरि क्तः ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ पुरा- तनः । इति हेमचन्द्रः ॥ (यथा, देवीभाग- वते । १ । २० । १७ । स्नेहाजीर्णं रोगिणां मुद्गचूर्णं ज्वालां मुस्तो हन्ति वैरेचकानाम् । माषो भूयान्निम्बमूलेन पाक- श्चिञ्चा मुञ्चत्यम्लतां चूर्णयोगात् ॥ उष्णेन शीतं शिशिरेण चोष्ण- मम्लेन च क्षारगणो गुणाय । स्नेहेन तीक्ष्णं वमनातियोगे सिता हिता स्यादिति काशिराजः ॥ ताम्बूलमध्यस्थितचूर्णकेन संदह्यते यस्य मुखं नरस्य । तैलेन वा केवत्वकाञ्जिकेन सुखाय गण्डूषमसौ विदध्यात् ॥ शीतोदकं नस्यजरोगहारि नारीपयश्चाञ्जनरुग्विनाशि । एलोदकं धूमगदे प्रशस्तं धात्रीप्रलेपोऽतिविरेचनेषु ॥ मृगस्य मांसं श्रमजेऽनुकूलं प्रवातसुप्तिः सुरतावसाने । क्षीरोषणासैन्धवसाधितन्तु च्छागाण्डमुक्तं सुरतातिरेके ॥ श्रवणपूरणजे तिलतैलतः श्रवणपूरणमेव सुखं विदुः । कबलजेषु गदेष्वथ कारयेत् कबलमार्द्रकजद्रवजं पुनः ॥” इति जीर्णमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर्ण पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।5

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जीर्ण पुं।

जीर्णत्वम्

समानार्थक:ज्यानि,जीर्ण

3।2।9।1।6

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , सामान्यम्, जातिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Old, ancient.
2. Withered decayed.
3. Digest- ed. m. (-र्णः)
1. An old man.
2. Cumin seed. n. (-र्णं) Benjamin. E. E. जॄ to become old or decayed, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर्ण [jīrṇa], p. p. [जॄ-क्त]

Old, ancient.

Worn out, ruined, wasted, decayed, tattered (as clothes); वासांसि जीर्णानि यथा विहाय Bg.2.22; U.6.38; Māl.5.3.

Digested; सुजीर्णमन्नं सुविचक्षणः सुतः H.1.22.

र्णः An old man.

A tree.

Cumin-seed. -णा Large cuminseed.

र्णम् Benzoin.

Old age, decrepitude. -Comp. -उद्धारः 'renewing the old', repairs, especially of a temple or any charitable or religious institution.-उद्यानम् ruined or neglected garden. -ज्वरः lingering fever. -पर्णः the Kadamba tree. -वज्रम् a particular gem (वैक्रान्त). -वस्त्र a. wearing old clothes. -वाटिका a ruined house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर्ण mfn. ( Pa1n2. 3-2 , 104 ) old , worn out , withered , wasted , decayed AV. x , 8 , 27 TS. i S3Br. etc.

जीर्ण mfn. ancient (tradition) Ka1tyS3r. Sch.

जीर्ण mfn. digested MBh. iii , 8623 R. Hariv. etc.

जीर्ण m. an old man W.

जीर्ण m. (= जर्ण) , a tree L.

जीर्ण m. = रणL.

जीर्ण n. old , age , , decrepitude Ra1jat. iii , 316

जीर्ण n. " digestion "See. -शक्ति

जीर्ण n. benjamin L.

"https://sa.wiktionary.org/w/index.php?title=जीर्ण&oldid=386351" इत्यस्माद् प्रतिप्राप्तम्