जुष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्टम्, क्ली, (जुष्यते स्म इति । जुष + क्तः ।) उच्छि- ष्टम् । सेविते, त्रि । इति मेदिनी । टे, १५ ॥ (यथा, भट्टिः । १ । ४ । “पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्ट¦ न॰ जुष--कर्म्मणि क्त।

१ उच्छिष्टे।

२ सेविते त्रि॰ मेदि॰
“परजुष्टनयान्निवर्त्तमानः” दीधितिः।
“पुण्यो महाब्रह्म-समूहजुथः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Served, obliged, worshipped, gratified by service. n. (-ष्टं) The crumbs or remnants of a meal or its leavings. E. जुष् to please, &c. affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्ट [juṣṭa], p. p. [जुष्-कर्मणि क्त]

Pleased, gratified.

Practised, resorted to, visited, suffered &c.; अनार्यजुष्टम- स्वर्ग्यमकीर्तिकरमर्जुन Bg.2.2.

Furnished or endowed with, possessed of; राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः Rām. 2.2.9.

Liked, loved, agreeable.

Served, worshipped; सम्बन्धस्पृहणीयताप्रमुदितैर्जुष्टे वसिष्ठादिभिः U.6.4.

Propitious, favourable.

Shared, partaken in; U.6.4. -ष्टम् The remnants of meal (उच्छिष्ट).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्ट mfn. ( ष्टRV. ix , 42 , 2 AV. and in later language Pa1n2. 6-1 , 209f. ) pleased , propitious RV. ix , 42 , 2

जुष्ट mfn. liked , wished , loved , welcome , agreeable , usual(See. Pa1n2. 3-2 , 188 Ka1r. ; with dat. or gen. , rarely instr. ) RV. AV. S3Br. etc.

जुष्ट mfn. frequented , visited , inhabited MBh. R. BhP.

जुष्ट mfn. swept over (by the wind) Hariv. 6984

जुष्ट mfn. afflicted by( instr. or in comp. ) Sus3r.

जुष्ट mfn. served , obliged , worshipped W.

जुष्ट mfn. practised W.

जुष्ट mfn. furnished with , possessed of( instr. or in comp. ) R. iii BhP.

जुष्ट n. the remnants of a meal L.

जुष्ट n. See. अ-.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुष्ट न.
यजुस्-अभिव्यञ्जना (यजुरभिव्यञ्जना) ‘जुष्टं निर्वपामि’, भा.श्रौ.सू. 1०.21.8 [सर्वेषु (निर्वापेषु) सावित्रं जुष्टं चानुषजेदित्येकम्। त्रिष्वेवेत्यपरम्।]; अनुकूल, सेवित। जान्वकन् जुष्ट 238

"https://sa.wiktionary.org/w/index.php?title=जुष्ट&oldid=499774" इत्यस्माद् प्रतिप्राप्तम्