ज्ञानिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानी, [न्] पुं, (ज्ञानमस्त्यस्येति । ज्ञान + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) दैवज्ञः । (सामान्यबोधयुक्तमात्रे, त्रि । यथा, मार्कण्डेये । ८१ । ३६ । “ज्ञानिनो मनुजाः सत्यं किन्तु ते नहि केवलम् । यतो हि ज्ञानिनः सर्व्वे पशुपक्षिमृगादयः ॥”) ज्ञानयुक्ते च, त्रि । इति मेदिनी । ते, ६९ ॥ तस्य लक्षणं यथा, -- “प्रजहाति यदा कामान् सर्व्वान् पाथ ! मनो- गतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ यः सर्व्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ यदा संहरते चायं कर्म्मोऽङ्गानीव सर्व्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥” ज्ञानिनापि कर्म्म कर्त्तव्यम् । यथा, -- “सक्ताः कर्म्मण्यविद्बांसो यथा कुर्व्वन्ति भारत ! । कुर्य्याद्धिद्वांस्तथा सक्तश्चिकीर्षुः कर्म्म संग्रहम् ॥ न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् । योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥ प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ तत्त्ववित्तु महाबाहो ! गुणकर्म्मविभागयोः । गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥” ज्ञानिप्रशंसा यथा, -- “चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्व्वमिति स महात्मा सुदुर्लभः ॥” इति श्रीभगवद्गीता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानिन् पुं।

ज्यौतिषिकः

समानार्थक:सांवत्सर,ज्यौतिषिक,दैवज्ञ,गणक,मौहूर्तिक,मौहूर्त,ज्ञानिन्,कार्तान्तिक

2।8।14।2।3

सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि। स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि॥

स्वामी : राजा

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानिन्¦ त्रि॰ ज्ञानमस्त्यस्य इनि।

१ ज्ञानयुक्ते ब्रह्मसाक्षात्कारयुक्ते
“चतुर्विधा भजन्ते माम्--आर्त्तो जिज्ञासुरर्था-र्थी ज्ञानी च भरतर्षभ!”।
“ज्ञानिनामपि सर्वेषां मद्ग-तेनान्तरात्मनां” गीता

२ बोधयुक्तमात्रे त्रि॰ ज्ञानिनोमनुजाः सत्यं किन्तु ते न हि केवलम्। यतो हिज्ञानिनः सर्वे पशुपक्षिमृगादयः” देवामा॰। ज्ञान + अस्त्यर्थेमतुप् मस्य वः ज्ञानवदप्यत्रार्थे
“बहूनां जन्मनामन्तेज्ञानवान् मां प्रपद्यते” गीता। उभयत्र स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानिन्¦ mfn. (-नी-निनी-नि)
1. Wise, intelligent.
2. Knowing, who or what knows. m. (-नी)
1. An astrologer, a fortune-teller, a man prescient of future events.
2. A sage, one possessing religious wisdom or Jnan (ज्ञान) as above. E. ज्ञान knowledge, affix इनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानिन् [jñānin], a. (-नी f.) [ज्ञानमस्त्यस्य इनि] Intelligent, wise. -m.

An astrologer, fortune-teller; यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् Ks.19.77.

A sage, one possessed of spiritual knowledge; आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भसतर्षभ Bg.7.16.

Planet mercury; ज्ञानी सर्वज्ञसौम्ययोः । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानिन् mfn. knowing , endowed with knowledge or intelligence , wise , (opposed to वि-)knowing the higher knowledge or knowledge of spirit( Katha1s. lxxix ) Mn. xii , 103 Hariv. etc.

ज्ञानिन् m. a fortune-teller , astrologer R. vi , 23 , 4 Katha1s. xviii , 60 ; xix , 77 Vet.

ज्ञानिन् m. " possessing religious wisdom " , a sage W.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानिन्&oldid=499784" इत्यस्माद् प्रतिप्राप्तम्