तर्जनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जनी स्त्री।

अङ्गुष्ठसमीपाङ्गुली

समानार्थक:तर्जनी,प्रदेशिनी

2।6।81।2।4

मणीबन्धादाकनिष्ठं करस्य करभो बहिः। पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जनी¦ स्त्री तर्ज्यतेऽनया तर्ज--करणे ल्युट् ङीप्। प्रदेशिन्यांवृद्धाङ्गुष्ठसमीपस्थे अङ्गुलिभेदे।
“तर्जन्यङ्गुष्ठयीर्मध्यंपितृतीर्थं प्रचक्षते” स्मृतिः। तर्कमुद्राशब्दे उदा॰। मुद्राशब्दे भूरि उदा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जनी f. " threatening finger " , the fore-finger Katha1s. xvii , 88 Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=तर्जनी&oldid=398033" इत्यस्माद् प्रतिप्राप्तम्