ताडन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडनम्, क्ली, (ताडि + भावे ल्युट् ।) आघातः । यथा, शृङ्गारतिलके । “श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः ॥” यथाच, गारुडे ९६ अध्याये । “श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्म्माणि न स्पृशेत् । न निन्दाताडने कुर्य्यात् सुतं शिष्यञ्च ताडयेत् । आचरेत् सर्व्वदा धर्म्मं तद्विरुद्धन्तु नाचरेत् ॥” अपि च चाणक्ये । १२ । “लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडन¦ न॰ चु॰ तड--भावे ल्युट्।

१ आघाते।
“लालने बहवोदोषास्ताडने बहवो गुणाः” चाणक्यम्।
“अवतंसोत्पलताडनानि वा” कुमा॰।

२ दीक्षाङ्गे दीक्षणीय-मन्त्रसंस्कारभेदे च।
“मन्त्रवर्णान् समालिख्य ताडयेच्च-न्दनाम्भसा। प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम्” शार॰ ति॰। वायुना यंवीजेन।

३ गुणने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडन¦ n. (-नं) Beating, whipping, &c. f. (-नी) A whip. E. तड् to beat, भावे ल्युट् affix, fem. affix ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडन [tāḍana], a. [तड् भावे ल्युट्] Beating, whipping, striking.

नम् Beating, whipping, flogging; लालने बहवो दोषा- स्ताडने बहवो गुणाः Chāṇ.12; अवतंसोत्पलताडनानि वा Ku.4.8; Ś. Til.9.

(In astr.) Touching, partial eclipse; Bṛi. S.24.34. -ना Striking. -नी A whip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडन mfn. beating , striking , hitting , hurting R. G. i , 30 , 17 BhP. viii , 11 , 9

ताडन n. striking , beating , thumping , whipping , chastising , hammering (of gold etc. ) Ya1jn5. i , 155 MBh. etc. (often ifc. with the instrument , once [ Pan5cat. ] with the object)

ताडन n. (in astron. ) touching , partial eclipse VarBr2S. xxiv , 34

ताडन n. a kind of solemn act (performed with कुण्डs , S3a1rad. v , 3 ; or with मन्त्रs Sarvad. )

"https://sa.wiktionary.org/w/index.php?title=ताडन&oldid=398837" इत्यस्माद् प्रतिप्राप्तम्