तादृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृक्, [श्] त्रि, स इव दृश्यतेऽसौ । (तद् + दृश् + “त्यदादिषु दृशेरनालोचने कञ्च ।” ३ । २ । ६० । इति क्विन् । “आ सर्व्वनाम्नः ।” ६ । ३ । ९१ । इति आत्वम् ।) तादृशः । ताहार मत इति भाषा ॥ इति मुग्धबोधम् ॥ (यथा, पञ्चतन्त्रे । १ । २७९ । “यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते । कदाचिन्नात्र सन्देहस्तादृग् भवति पूरुषः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृश्¦ mfn. (-दृक्) Such like, like him or it, &c. E. तद् that, दृश् to see, affix क्विप्; also with ट affix तादृश mfn. (-शः-शी-शं) or with क्स affix, तादृक्ष mfn. (-क्षः-क्षा-क्षं।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृश् mfn. (for तद्-द्Pa1n2. 3-2 , 60 ; vi , 3 , 91 ; nom. m. and f. दृङ्[ S3Br. ; See. Pa1n2. 7-1 , 83 ] or दृक्)such like , such a one RV. v , 44 , 6 ( nom. n. दृक्)etc.

"https://sa.wiktionary.org/w/index.php?title=तादृश्&oldid=399121" इत्यस्माद् प्रतिप्राप्तम्