तार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारम्, क्ली, (तार्य्यते विस्तार्य्यते इति । तॄ + णिच् + घञ् ।) रूप्यम् । इति मेदिनी । ते, ४३ ॥ (“दग्धोत्तीर्णं सुशीतं यन्निर्म्मलं कुन्दसन्निमम् । गुरुस्निग्धकुमारञ्च तारसुत्तममिष्यते ॥” अशुद्धस्यामृतस्यास्य गुणा यथा, -- “आयुः शुक्रं बलं हन्ति रोगसंघं करोति च । अशुद्धञ्चामृतन्तारं शुद्धमार्य्यमतो बुधैः ॥” अस्य मारणं यथा, -- “कण्टवेघ्यं तारपत्रं दिह्याद्द्विगुणहिङ्गुलम् । पातयन्त्रे रसो ग्राह्यो रजतं मृतमुच्यते ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥) मुक्ता । इति राजनिर्घण्टः ॥ (यथा, रसेन्द्रसारसंग्रहे त्रैलोक्यचिन्तामणि- वटिकायाम् । “हारं सुवर्णं सुमृतञ्च तारम् ॥” “तारं मौक्तिकम् । तारशब्देनात्र मौक्तिक- मेवोच्यते न तु रजतम् ।” इति तट्टीका ॥ गौणसिद्धिभेदः । यथा, “विहन्यमानस्य दुःखस्य त्रित्वात् तद्विघातास्त्रय इति इमा मुख्यास्त्रिस्रः सिद्धयस्तदुपायतया त्वितरा गौण्यः पञ्चसिद्धय- स्तत्रापि हेतुमत्तया तिस्रः हेतुतया पञ्च व्यवस्थिताः । तास्वाद्या अध्ययनादिलक्षणाः सिद्धयो हेतवः मुख्यास्तु हेतुमत्यः । विधिवद्- गुरुमुखादध्यात्मविद्यानां अक्षरस्वरूपग्रहण- मध्ययनं प्रथमसिद्धिस्तारमुच्यते ॥” इति तत्त्व- कौमुदी ॥ अक्षिमध्यम् । इति मेदिनी । रे, ४३ ॥)

तारः, पुं, वानरविशेषः । मुक्ताविशुद्धिः । शुद्ध- मौक्तिकः । इति मेदिनी । रे, ४३ ॥ (तार्य्यते उत्तार्य्यते भवसागरादनेन । तॄ + णिच् + घञ् । यद्वा तारयति स्वोच्चारणजपादिभिर्लोकान् । तॄ + णिच् + अच् । एतन्निरुक्तिर्यथा, काशी- खण्डे । ७३ अध्याये । “तारयेद् यद् भवाम्बोधेः स्वजपासक्त- मानसम् । ततस्तार इति ख्यातो यस्तं ब्रह्माव्यलोकयत् ॥”) प्रणवः । इति तन्त्रम् ॥ (यथा, महागणपति- स्तोत्रे । २ । “तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु- स्तस्मै स्तात् प्रणतिर्गणाधिपतये यो रागिणा- भ्यर्थ्यते ॥”) तरणम् । इति विश्वः ॥ कूर्च्चबीजम् । इति तन्त्रसारम् ॥ (नक्षत्रम् । इति मेदिनी । रे, ४३ ॥ अत्युच्चशब्दः । इति हेमचन्द्रः । ६ । ३८ ॥ यथा, हेमचन्द्रटीकायाम् । “नृणामुरसि मन्द्रस्तु द्वाविंशतिबिधो ध्वनिः । स एव कण्ठमध्यः स्यात् तारः शिरसि गीयते ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “अशोकस्तारणस्तारः शूरः सौरिर्जनेश्वरः ॥” राक्षसविशेषः । यथा महाभारते । ३ । २८४ । ९ । “युयुधे लक्षणश्चापि तथैवेन्द्रजिता सह । विरूपाक्षेण सुग्रीवस्तारेण च निखर्व्वटः ॥” दैत्यविशेषः । यथा, हरिवंशे । ४३ । ९ । “तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥”) महादेवः । “काश्यां विश्वेश्वरोऽहं गिरिपतितनयासंयुतो वामभागे शुण्डादण्डेन दक्षे त्रिपथगतटिनीतीर- शुद्धाम्बुभागे । मायावीजञ्च कर्णे सुरमुनिसहितो ध्यानयुक्तं वदामि प्रीत्या लोकस्य तस्मात् सुरमुनिगणकैरुच्यते तारनाम ॥” इति शब्दार्थचिन्तामणिः ॥)

तारः, त्रि, अत्युच्चशब्दविशिष्टः । इति मेदिनी । रे, ४४ ॥ स्फुरितकिरणः । निर्म्मलः । इति धरणिः ॥ (तारं मुक्तास्त्यत्रेति अच् । मुक्ता- विशिष्टः । यथा, अमरुशतके । २८ । “उरसि निहितस्तारो हारः कृता जघने घने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार पुं।

अत्युच्चध्वनिः

समानार्थक:तार

1।7।2।2।3

काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥ नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः। स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥

पदार्थ-विभागः : , गुणः, शब्दः

तार पुं।

मुक्ताशुद्धिः

समानार्थक:तार

3।3।166।2।1

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

स्वामी : मौक्तिकम्

वैशिष्ट्य : मौक्तिकम्

पदार्थ-विभागः : , गुणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार¦ पु॰ तारयति स्वजापकान् संसारार्णवात् तॄ--णिच्--अच्तार्य्यतेऽनेन वा तॄ--णिच् करणे अच् तॄ--णिच्--भावे अच्वा।

१ प्रणवे ओङ्कारे
“तारयेद् यद्भवाम्भोधेः स्वजपासक्त-मानसम्। ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत्” काशीख॰

७३ अ॰।

२ वानरभेदे

३ शुद्धमौक्तिके

४ मुक्ताविशद्धौ मेदि॰

५ देवीप्रणवे कूर्चवीजे (ह्रीं ) तन्त्रसा॰

६ तारणे विश्व

७ महादेवे
“काश्यां विश्वेश्वरोऽहं गिरि-[Page3277-a+ 38] पतितनयासंयुतो वामभागे शुण्डादण्डेन दक्षे त्रिपथ-गतटिनीतीरशुद्धाम्बुभागे। मायावीजञ्च कर्णे सुर-मुनिसहितो ध्यानयुक्तं वदामि प्रीत्या लोकस्य तस्मात्सुरमुनिगणकैरुच्यते तारनामेति” शब्दार्थचि॰ धृतवाक्यम्

८ रूप्ये न॰ राजनि॰।

९ नक्षत्रे न॰ स्त्री॰ मेदि॰
“विपत्तारे गुडंदद्यात्” ताराबलादिन्दुरथेन्दुवीर्य्यात्” ज्योति॰ त॰ सां॰त॰ उक्ते अध्ययनरूपे प्रथमे

१० गौणसिद्धिभेदे।
“ऊहःशब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृतप्राप्तिः। दानञ्चसिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः” सा॰ का॰।
“विहन्यमानस्य दुःखस्य त्रित्वात् तद्विघातास्त्रयइति इमा मुख्याः तिस्रः सिद्धयस्तदुपायतयात्वितरा गौण्यः पञ्च सिद्धयस्तत्रापि हेतुमत्तया तिस्रःहेतुतया पञ्च व्यवस्थिताः। तास्वाद्या अध्ययनादिलक्षणासिद्धयो हेतवः मुख्यास्तु हेतुमत्यः। विधिंवद्गुरुमुखाद-ध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनं प्रथमसिद्धिस्तार-मुच्यते” त॰ कौ॰

११ विष्णौ पु॰
“अशोकस्तारणस्तारः शूरःशौरिर्ज्जनेश्वरः” भा॰ अनु॰

१४

९ अ॰ सहस्रनामकथने।

१२ उच्चशब्दे पु॰।

१३ तद्वति त्रि॰ मेदि॰।

१४ स्फुरितकिरणे

१५ निर्मले त्रि॰ धर॰। दिक्शब्दात् परम् तीरस्यतारादेशः।

१६ तीरे। दक्षिणतारं दक्षिणतीरमित्यर्थः

१७ उच्चैस्तरे त्रि॰

१८ नेत्रकनीनिकायां न॰ स्त्री॰
“मत्तयेवघूर्णितमन्दतारया” काद॰।
“तारैर्बभूवे परभागलाभतः” माघः शुद्धमुक्ताफले।
“तारहेममहारत्नविमानशत-शोभितम्” भाग॰

४ ।

६ ।

२७ । प्रणवे
“तारो मायारमा-योगो मनोर्दीपनमुच्यते”। (ओं श्रीं ह्रीं ) दी॰ त॰
“तारं व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुर्मतः” दीत॰।
“हारममलं तरलतारमुरसि दधतम्” जयदेवः।
“उरसि निहिततारोहारः” अमरुः।
“तारलोलबलयेनकरेण” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार¦ mfn. adj. (-रः-रा-रं)
1. High, as a note in music.
2. Radiant, shin- ing, radiating.
3. Clean, clear.
4. Good, excellent, well flavoured, &c. m. (-रः)
1. A high note or tone in music.
2. Elegance of a pearl.
3. A clear or beautiful pearl.
4. Crossing, passing over, &c.
5. A wire, a cord.
6. The mystic monosyllable Om.
7. A mystical monosyllable in the Tantras.
7. The name of a monkey chief, the son BALI. N. (-रं)
1. Silver.
2. A pearl. mfn. subst. (-रः-रा-रं)
1. The pupil of the eye.
2. A star in general, a planet, as asterism, &c. f. (-रा) A female deity peculiar to the Baud'dha sect.
2. The wife of VRIHASPATI.
3. The wife of the monkey king BALI.
4. A name of the goddes DURGA. E. तॄ to pass or proceed; also in the causal, to cause to pass, and णिच्, अच् or घञ् aff. संसारार्णवात् तारयति स्वजापकान् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार [tāra], a. [तॄ-णिच् भावे अच्]

High (as a note.)

Loud, shrill (as a sound); नादस्तावद्विकलकुररीकूजितस्निग्ध- तारः Māl.5.2.

Shining, radiant, clear; हारांस्तारां- स्तरलगुटिकान् (regarded as an interpolation in Me. by Malli.); उरसि निहितस्तारो हारः Amaru.31; R.5.52.

Good, excellent, well-flavoured.

Clear, clean; 'तारो मुक्तादिसंशुद्धौ' इति विश्वः; Śi.18.44.

रः The bank of a river.

The clearness of a pearl.

A beautiful or big pearl; हारममलतरतारमुरसि दधतम् Gīt.11.

An epithet of (1) Visnu, (2) Śiva.

The mystical syllable ओम् (प्रणव).

Protection.

A high tone or note; दध्मौ शङ्खं च तारेण सिंहनादं ननाद च Mb.7.156.9.

Crossing, passing over.

A thread, wire (तन्तु); यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी Mb.5.48.28.

रः, रम् A star or planet; (said to be f. also).

The pupil of the eye; (said to be -m. also).

A pearl (said to be f. also).

रम् Silver; तारहेममहारत्नविमानशतसङ्- कुलम् Bhāg.4.6.27.

A seed-vessel (esp. of the lotus); शुक्लैः सतारैर्मुकुलीकृतैः स्थुलैः कुमुद्वतीनां कुमुदाकरैरिव Śi.12.4.-Comp. -अभ्रः camphor. -अरिः a pyritic ore of iron. -पतनम् the falling of a star or meteor. -पुष्पः the Kunda or jasmine creeper -माक्षिकम् a kind of inferior metal. -वायुः loud-sounding wind, a whistling breeze. -विमला a kind of mineral substance. -शुद्धि- करम् lead. -स्वर a. having a loud or shrill sound; तारस्वरं तथा साम गायति स्म जडाशयः Ks.6.58.

हारः a necklace of big or beautiful pearls.

a shining necklace. -हेमाभम् N. of a metal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार mfn. ( तॄ)carrying across , a saviour , protector ( रुद्र) VS. xvi , 40 S3iraUp.

तार mfn. ( विष्णु) MBh. xiii , 6986

तार mfn. high (a note) , loud , shrill( mn. )a high tone , loud or shrill note Ta1n2d2yaBr. vii , 1 , 7 ( compar. -तरand superl. -तम) TPra1t.

तार mfn. शिक्षाMBh. vii Mr2icch. etc.

तार mfn. (fr. स्तृ?)shining , radiant Megh. Amar. Katha1s. lxxiii Sa1h.

तार mfn. clean , clear L.

तार mfn. good , excellent , well flavoured L. Sch.

तार m. " crossing "See. दुस्-, सु-

तार m. " saving " , a mystical monosyllable (as ओम्) Ra1matUp. S3ikhUp. Sarvad. Tantr.

तार m. Andropogon bicolor L.

तार m. N. of मणि-राम(author of a Comm. on Bha1m. )

तार m. of a दैत्य(slain by विष्णु) Hariv.

तार m. of one of राम's monkey generals (son of बृहस्-पति, husband of तारा) MBh. iii , 16372 R. i , iv , vi

तार m. pl. a class of gods in the 12th मन्व्-अन्तरVP. iii , 2 , 33

तार m. [ n. and f( आ). L. ]the clearness or transparency of a pearl , clear pearl Sus3r. v , 3 , 19 Gi1t. xi , 25

तार ( m. n. L. )= रा-भ्रL.

तार m. n. a star L.

तार mn. the pupil of the eye L.

तार n. descent to a river , bank(See. तीर, तीर्थ) AV. iv , 37 , 3 Pa1n2. 6-3 , 109 Va1rtt. 1

तार n. silver BhP. iv , 6 , 27 Bhpr. v , 26 , 43

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a monkey chief. Br. III. 7. २३१.
(II)--a God of the Harita गण. Br. IV. 1. ८५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāra : m.: A monkey-chief.

As an ally of Rāma fought with the demon Nikharvaṭa 3. 269. 8; Tāra and others, frightened when Kumbhakarṇa started eating up monkeys, cried aloud; hearing the cry, Sugrīva rushed to their help 3. 271. 5-6; he, along with other monkey-chiefs, surrounded Rāma and Lakṣmaṇa fallen on the ground and bound by Indrajit's arrows 3. 273. 3-4.


_______________________________
*4th word in left half of page p29_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāra : m.: A monkey-chief.

As an ally of Rāma fought with the demon Nikharvaṭa 3. 269. 8; Tāra and others, frightened when Kumbhakarṇa started eating up monkeys, cried aloud; hearing the cry, Sugrīva rushed to their help 3. 271. 5-6; he, along with other monkey-chiefs, surrounded Rāma and Lakṣmaṇa fallen on the ground and bound by Indrajit's arrows 3. 273. 3-4.


_______________________________
*4th word in left half of page p29_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार पु.
(तृ + णिच् + अच्) फ = उत्तम; तृतीय अथवा उच्चतम तान जो ‘दर्श’ में ‘शंयुवाक’ के समाप्त होने तक इडा के आह्वान के लिए प्रयुक्त होता है, आश्व.श्रौ.सू. 1.5.25-28.

"https://sa.wiktionary.org/w/index.php?title=तार&oldid=499946" इत्यस्माद् प्रतिप्राप्तम्