तुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्य [turya], a. Fourth; N.4.123.

र्यम् A quarter, a fourth part.

(In Vedānta phil.) The fourth state of the soul in which it becomes one with Brahman.-Comp. -यन्त्रम् a quadrant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्य mfn. ( Pa1n2. 5-2 , 51 Va1rtt. 1 ) 4th BhP. Vet. S3rut.

तुर्य mfn. forming a 4th part BhP.

तुर्य n. the 4th state of soul(See. रीय) , vii , 9 , 32 Hat2hapr. iv , 45 Ra1matUp. ii , 4 , 15 Sch.

तुर्य mfn. being in that state of soul BhP. vi f.

तुर्य याSee. col. 1.

"https://sa.wiktionary.org/w/index.php?title=तुर्य&oldid=404425" इत्यस्माद् प्रतिप्राप्तम्