त्याज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्यः, त्रि, (त्यज्यते इति । त्यज + कर्म्मणि ण्यत् । “त्यजेश्च ।” इति ७ । ३ । ६६ । इत्यस्य वार्त्तिकोक्त्या न कुत्वम् ।) त्यागयोग्यः । वर्ज्ज- नीयः । यथा, प्रायश्चित्ततत्त्वे । “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्म्मस्य विक्रयः ॥” (यथा, च देवीभागवते । १ । ११ । ५९ । “तारामय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या घर्म्मतो न्घायतस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य¦ त्रि॰ त्यज + ण्यत् कुत्वाभावः।

१ वर्ज्जनीये
“तीरेप्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः” प्रा॰ त॰।

२ दातुं योग्ये च।
“त्याज्यो दृष्टः प्रियोऽप्यासीदङ्गुलीवो-रगक्षता” रघुः।
“सा त्ववाप्यान्यतो गर्भं त्याज्याभवति पापिनी। महापातकदुष्टा च पतिगर्भविना-शिनी” व्यासस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य¦ mfn. (-ज्यः-ज्या-ज्यं)
1. To be left or avoided.
2. To be abstained from.
3. To be given.
4. To be excepted. n. (-ज्यं) Part of an as- terism, or its duration considered as unlucky. E. त्यज् to leave, affix ण्यत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य [tyājya], a.

To be left, shunned or expelled; Ms. 9.83.

To be given up or relinquished.

To be sacrificed.

To be excluded. -ज्यम् A part of an asterism or its duration considered to be unlucky.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याज्य mfn. ( Pa1n2. 7-3 , 66 Va1rtt. )to be left or abandoned or quitted or shunned or expelled or removed Mn. ix , 83 MBh. etc.

त्याज्य mfn. to be given up Bhag. etc.

त्याज्य mfn. to be sacrificed Das3. vii , 211

त्याज्य mfn. to be excepted W.

त्याज्य n. part of an asterism or its duration considered as unlucky W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु. M. १९५. १३.

"https://sa.wiktionary.org/w/index.php?title=त्याज्य&oldid=430387" इत्यस्माद् प्रतिप्राप्तम्