त्रयोदशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयोदशः, त्रि, (त्रयोदशानां पूरणः । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) त्रयोदशानां पूरणः । इति व्याकरणम् ॥ तेरै इत्यादि भाषा । (यथा, रामायणे । २ । ७७ । २२ ॥ “त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ! । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रयोदशः&oldid=138806" इत्यस्माद् प्रतिप्राप्तम्