त्र्याशिर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्याशिर्¦ तिस्रः दधितक्रपयोरूपा आशिरः अधिश्रपण-साधनभूता यस्य। अग्नेर्वृषभेदे।
“यस्य मा परुषाःशतमुद्धर्षयन्त्युक्षणः। अश्वमेधस्य दानाः सोमा इवत्र्याशिरः” ऋ॰

५ ।

२७ ।

५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्याशिर्/ त्र्य्--आशिर् mfn. mixed with 3 products of milk RV. v , 27 , 5.

"https://sa.wiktionary.org/w/index.php?title=त्र्याशिर्&oldid=413812" इत्यस्माद् प्रतिप्राप्तम्