त्र्युपसत्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्युपसत्क/ त्र्य्--उपसत्-क mfn. containing 3 उपसद्ceremonies A1pS3r. xv.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्र्युपसत्क वि.
(तिस्रः उपसदः सन्ति यस्मिन्) तीन उपसदों से युक्त (सोमयाग), भा.श्रौ.सू. 11.12.5; तुल. ‘षडुपसत्क’, ‘द्वादशोपसत्क’, वही।

"https://sa.wiktionary.org/w/index.php?title=त्र्युपसत्क&oldid=478599" इत्यस्माद् प्रतिप्राप्तम्