त्वत्तस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वत्तस्¦ अव्य॰ एकार्थवृत्तेः युष्मदः तसिल् त्वदादेशः। त्वत्सकाशादित्याद्यर्थे
“त्वत्तः सर्वं प्रवर्तते”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वत्तस्/ त्वत्--तस् See. s.v. 2. त्व.

"https://sa.wiktionary.org/w/index.php?title=त्वत्तस्&oldid=414178" इत्यस्माद् प्रतिप्राप्तम्