त्वम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

सर्वनाम[सम्पाद्यताम्]

भवान्, युष्मत् शब्द: प्रथमा एकवचनम्

Declension[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वम्, त्रि, (युष्मद् + सु । “त्वाहौ सौ ।” ७ । २ । ९४ । इति त्वादेशः ।) भवान् । तुमि इति भाषा । युष्मच्छब्दस्य प्रथमैकवचनान्तरूपोऽयं लिङ्गत्रये समानः । इति व्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=त्वम्&oldid=500104" इत्यस्माद् प्रतिप्राप्तम्