दशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशनम्, क्ली, (दश्यते इव शरीरमनेनेति । दन्श + करणे ल्युट् । दहदशेति निर्द्देशात् क्वचिद- कित्यपि नलोपः ।) कवचम् । शिखरे, पुं । इति मेदिनी । ने, ७४ ॥

दशनः, पुं, क्ली, (दश्यतेऽनेनेति । दन्श-- ल्युट् । दहदशेति निर्द्देशात् अत्र अकित्यपि न- लोपः ।) दन्तः । इत्यमरभरतौ ॥ (यथा, रघुः । ५ । ५२ । “उवाच वाग्मी दशनप्रभाभिः संवर्द्धितोरःस्थलतारहारः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन पुं।

दन्तः

समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज

2।6।91।1।2

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन¦ न॰ दश्यतेऽनेन वा दन्श--भाषे करणादौ वा ल्युट् नि॰नलोपः।

१ कवचे वर्मणि

२ शिखरे पु॰ मेदि॰।

३ दन्ते पुंन॰अमरः।
“वभौ सदशनज्योत्स्ना सा विभोर्वदनीद्भवा” रघुः।
“तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः।
“ताम्बूलाक्तं दशनमसकृत् दर्शयन्तीह चेटी” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन¦ mn. (-नः-नं) A tooth. m. (-नः) The peak of a mountain. n. (-नं) Armour, mail. E. दंश् to bite, affix भावे करणादौ ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन [daśana] दष्ट [daṣṭa], दष्ट See under दंश्.

दशनः [daśanḥ] नम् [nam], नम् [दंश् भावे करणादौ वा ल्युट् नि˚ नलोपः]

A tooth; मुहुर्मुहुर्दशनविखण्डितोष्ठया Śi.17.2; शिखरिदशना Me.84; Bg.11.27.

Biting. -नः The peak of a mountain. -नम् An armour (also m..). -Comp. -अंशुः brightness of the teeth; अथ मौलिगतस्येन्दोर्विशदै- र्दशनांशुभिः (उपचिन्वन्) Ku.6.25. -अङ्कः a tooth-mark, bite.

उच्छिष्टः a lip.

a kiss.

a sigh. -छदः, वासस् n.

a lip.

a kiss. -पदम् a bite, toothmark; दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् Gīt.8.-बीजः the pomegranate tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशन m. ( दंश्)( n. L. Sch. )a tooth Mn. etc. ( ifc. f( आ). iii , 10 MBh. xii Megh. etc. )

दशन m. a bite Va1tsya1y. i , 1 , 2 a peak L.

दशन n. (= दंश्)armour L.

"https://sa.wiktionary.org/w/index.php?title=दशन&oldid=286642" इत्यस्माद् प्रतिप्राप्तम्