दस्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्रम्, क्ली, (दंसयते तृणादीन् दशतीति । दसि दंशे + “स्फायितञ्चिवञ्चिशकीति ।” उणां । २ । १३ । इति रक् ।) शिशिरम् । इति संक्षिप्त- सारे उणादिवृत्तिः ॥

दस्रः, पुं, (दस्यति उत्क्षिपति पांशूनिति । दस उत्क्षेपे + “स्फायितञ्जीति ।” उणां । २ । १३ । इति रक् ।) खरः । (दस्यति रोगान् क्षिप- तीति ।) अश्विनीसुतः । इति मेदिनी । रे, ४७ ॥ (यथा, हरिवंशे । ९ । ५३ । “नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनीसुतौ ॥” दर्शनीये, त्रि । यथा, ऋग्वेदे । ६ । ६९ । ७ । “इन्द्राविष्णू पिवतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ॥” “दस्रा हे दर्शनीयाविन्द्राविष्णू ॥” इति तद्भाष्ये सायनः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्र¦ m. (-स्रः)
1. Either of the twin sons of ASWINI, and physicians of Swarga; also collectively. m. du. (दस्रौ)
2. An ass. n. (-स्रं) Thin rain, dew, frost. E. दस् to destroy, (disease, &c.) रक् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्र [dasra], a. [दस्यति पांसून् दस्-रक्] Savage, fierce, destructive. -स्रौ m. (du.)

The two Asvins, the physicians of the gods; Mb.1.3.58; Bṛi. Up.2.5.17.

The number 'two.'

स्रः An ass.

A robber.

स्रम् The cold season.

The lunar mansion Aśvinī.-Comp. -देवता the constellation Aśvinī. -सूः f. wife of the sun and mother of the Aśvins, = संज्ञा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दस्र mfn. accomplishing wonderful deeds , giving marvellous aid (chiefly said of the अश्विन्s) RV.

दस्र m. N. of one of the अश्विन्s Br2ih. MBh. Hariv. 601

दस्र m. du. the अश्विन्s L.

दस्र m. sg. the number 2 Su1ryas. i

दस्र m. = -देवता, viii , 9

दस्र m. a robber , thief. Un2. Sch.

दस्र m. an ass(See. दशेरक) L.

दस्र n. the cold season Un2vr2.

दस्र See. दस्म.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मार्ताण्ड or the Sun; फलकम्:F1: वा. ८४. २४. Br. III. ५९. २५;फलकम्:/F one of the अश्विन्स्. फलकम्:F2: वा. ८४. ७७.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DASRA : The first of the gods called the Aśvinīdevas. The two gods Dasra and Nāsatya are known by the collective name Aśvinīdevas. (M.B. Śānti Parva, Chap- ter 208, Stanza 17).


_______________________________
*3rd word in left half of page 206 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दस्र&oldid=430695" इत्यस्माद् प्रतिप्राप्तम्