दापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दापन [dāpana] दापित [dāpita], दापित See under दा.

दापनम् [dāpanam], Causing or obliging (one) to pay or give.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दापन n. (fr. 1. दा, Caus. ) forcing to give or pay( ifc. ) L.

"https://sa.wiktionary.org/w/index.php?title=दापन&oldid=289452" इत्यस्माद् प्रतिप्राप्तम्