दुघा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुघा f. a milch-cow RV. VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dughā, ‘yielding milk,’ denotes ‘cow’ in a few passages in the Saṃhitās.[१]

  1. Rv. viii. 50, 3;
    x. 67, 1;
    Vājasaneyi Saṃhitā, xxviii. 16, 39, etc.
"https://sa.wiktionary.org/w/index.php?title=दुघा&oldid=473649" इत्यस्माद् प्रतिप्राप्तम्