दुर्निग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्निग्रह¦ mfn. (-हः-हा-हं) Ungovernable, difficult of restraint. E. दुर्, and निग्रह restraint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्निग्रह/ दुर्--निग्रह mfn. difficult to be restrained or conquered MBh.

"https://sa.wiktionary.org/w/index.php?title=दुर्निग्रह&oldid=301024" इत्यस्माद् प्रतिप्राप्तम्