दुर्व्वृत्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्व्वृत्तः, त्रि, (दुर्दुष्टं वृत्तं चरित्रं यस्य ।) दुर्जनः । यथा, -- “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥” इतिचण्डी ॥ दुश्चरित्रे, क्ली । (यथा, महाभारते । १ । १ । १०० । “दुर्व्वृत्तं धार्त्तराष्ट्राणामुक्तवान् मगवानृषिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुर्व्वृत्तः&oldid=140837" इत्यस्माद् प्रतिप्राप्तम्