देवपत्नी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपत्नी, स्त्री, (देवानां पत्नीव प्रियदर्शनादित्वात् ।) मध्वालुकम् । इति त्रिकाण्डशेषः । (देवानां पत्नी ।) देवभार्य्या ॥ (यथा, महाभारते । १३ । १४ । ३९३ । “देवानां मातरः सर्व्वा देवपत्न्यः सकन्यकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपत्नी¦ स्त्री देवः पतिर्यस्याः। मपूर्वत्वात् वा नुक् ङीष् च।

१ देवभार्य्यायाम्।
“उत ग्रा व्यन्तु देवपत्नीः” ऋ॰

५ ।

४६ ।


“देवपत्न्यो देवकन्या देवमातर एव च” भा॰ अनु॰

१४ अ॰

२ शब्दार्थचि॰ मध्वालुके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपत्नी¦ f. (-त्नी)
1. The wife of a deity.
2. Sweet potato. E. देव a deity, &c. and पत्नी wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपत्नी/ देव--पत्नी f. ( व.)having a god as husband , the wife of a god RV. MBh.

देवपत्नी/ देव--पत्नी f. sweet potato(= मध्व्-आलुक) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवपत्नी स्त्री.
उन मन्त्रों का नाम (तै.आ. 3.9) जिनके साथ सन्तति (प्रजा) एवं पशु की कामना वाले व्यक्ति द्वारा आहुतियां दी जाती हैं, श्रौ.को. (अं) I.i.2०6, ‘उपसद्’ इष्टि के दौरान पढ़े जाने वाले विशिष्ट मन्त्रों का नाम, श्रौ.को. (अं.) II.215; उपसद् इष्टि के लिए यज्ञीय घास पर रखी हुई दो करछुलों का स्पर्श करने के बाद गार्हपत्य अगिन् के पश्चिम में अपना आसन ग्रहण करते समय अगनीध्र द्वारा पढ़े जाने वाले विशिष्ट मन्त्रों के समूह का नाम, बौ.श्रौ.सू. 6.2०; 21; भा.श्रौ.सू. 2.5.61 मै.सं. 1.4.3. भारद्वाज के मतानुसार इन मन्त्रों का पाठ अध्वर्यु के अनुरोध पर उपसद् इष्टि की आहुतियाँ देने के पश्चात् किया जाता है (12.2.8.3.25), ‘सेने इन्द्रस्य धेना.......’ आदि।

"https://sa.wiktionary.org/w/index.php?title=देवपत्नी&oldid=478717" इत्यस्माद् प्रतिप्राप्तम्