द्रव्यहस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यहस्त¦ mfn. (-स्तः-स्ता-स्तं) Holding any thing in the hand. E. द्रव्य, and हस्त hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यहस्त/ द्रव्य--हस्त mfn. holding anything in the hand Mn. v , 143.

"https://sa.wiktionary.org/w/index.php?title=द्रव्यहस्त&oldid=316616" इत्यस्माद् प्रतिप्राप्तम्