द्विरेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेतस्¦ पु॰ द्वे रेतसी कारणमस्य। द्वाभ्यां पशुभ्यां रासभा-श्वाभ्यां जाते

१ अश्वतरे गोऽजाभ्यां

२ जाते गर्दभे च
“तए-तमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन् रासभं गोश्चावेश्चतद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यंस्तस्मादेष-एकः सन्द्विरेताः” शत॰ ब्रा॰

६ ।

३ ।

१ ।

२३ । अत्र गर्दभस्यतथात्वमुक्तमश्वतरस्य तथात्वं च लोकप्रसिद्धम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेतस्/ द्वि--रेतस् mfn. ( द्वि)(a male ass) doubly impregnating (sc. mare and she-ass) Br.

द्विरेतस्/ द्वि--रेतस् mfn. (a mare) doubly impregnated (sc. by horse and male ass) Ta1n2d2yaBr.

द्विरेतस्/ द्वि--रेतस् mfn. a kind of hermaphrodite Car.

"https://sa.wiktionary.org/w/index.php?title=द्विरेतस्&oldid=321913" इत्यस्माद् प्रतिप्राप्तम्