धामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धामन् नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।124।1।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

धामन् नपुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।124।1।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

धामन् नपुं।

प्रभावः

समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्

3।3।124।1।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

धामन् नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

3।3।124।1।1

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धामन्¦ म॰ धा--मनिन्।

१ गेहे

२ देहे

३ त्विषि

४ प्रभावेअमरः।

५ रश्मौ

६ स्थाने

७ जन्मनि मेदि॰।
“आ येधामानि दिव्यानि तस्थुः” ऋ॰

१० ।

१३ ।


“पुत्रं जनयसुश्नोणि धाम क्षत्रियतेजसाम्” भा॰ आ॰

१२

३ अ॰। [Page3885-a+ 38]

८ तेजसि
“कार्शानवं धाम पतङ्गकान्तेः”।
“पतत्यधो धामविसारि सर्वतः” माघः। तत्र स्थाने
“योगधारणयाऽग्नेय्यादग्ध्वा धामाविशत् स्वकम्” भाग॰

११ ।

३ ।

६ ।

९ दामोप-लक्षिते च
“धाम्नो धाम्नो राजंस्ततो वरुण! नो मुञ्च” यजु॰

६ ।

२२ ।

१० परमेश्वरे न॰।
“गुरुर्गुरुतमो धाम” विष्णुस॰।
“धाम ज्योतिः
“नारायणः परं ज्योति-रिति” मन्त्रवर्णात्” भा॰

११ धने च
“धामसाचमभिषाचंस्वर्विदम्” ऋ॰

३ ।

५१ ।

२ ।
“धाम धनं तदर्थिभिः सह योज-यितारम” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धामन्¦ n. (-मः)
1. The body.
2. A house, a dwelling.
3. Dignity, conse- quence, eminence.
4. Spirit, pride, especially martial pride, hero- ism.
5. Light, splendour, radiance.
6. A ray of light.
7. A place, a spot, a country.
8. Birth. E. धा to coutain, (life, a tenant, &c.) and मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धामन् [dhāman], n. [धा-मनिन्]

A dwelling-place, abode, residence, house; तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः Ku.2. 1,44; पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य Me.33; Bg.8.21; Bh.1.35; पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः Śi.1.2.

A place, site, resort; श्रियो धाम; भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् Bhāg.7.12.15.

The inmates of a house, members of a family.

A ray of light; धाम्ना- तिशाययति धाम सहस्रधाम्नः Mu.3.17; Śi.9.53.

Light, lustre, splender; Mu.3.17; Ki.2.2,55,59;1.6; Amaru.86; R.6.6;18.22

Majestic lustre, majesty, glory, dignity; गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा R.11.85.

Power, strength, energy (प्रताप); सहते न जनो$प्यधःक्रियां किमु लोकाधिकधाम राजकम् Ki.2.47.

Birth.

The body.

A troop, host.

State, condition; Prab.1.3.

A class.

Ved. Law, rule.

Ved. Property, wealth.

A fetter.

Fashion, mode, manner, form, appearance; स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः Bhāg.1.2.17. -Comp. -केशिन्m., -निधिः the sun; Mb.3.3.63. -छद् m. Ved. N. of Agni. -मानिन् a. believing in a material existence; नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् Bhāg.3.11.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धामन् n. dwelling-place , house , abode , domain RV. etc. etc. ( esp. seat of the gods See. मध्यमं धाम विष्णोःS3ak. [Pi. iv , 5] ; site of the sacred fire and the सोमRV. etc. ; with प्रियम्, favourite residence VS. Br. )

धामन् n. favourite thing or person , delight , pleasure VS. AV. Br.

धामन् n. the inmates of a house or members of a family , class , troop , band , host (also pl. ) RV. etc.

धामन् n. law , rule , established order ( esp. of मित्र- वरुण) RV. AV.

धामन् n. state , condition Prab. i , 30

धामन् n. manner , mode , tone , form , appearance ( esp. in sacrifice , song etc. ) RV. VS.

धामन् n. effect , power , strength , majesty , glory , splendour , light RV. etc. MBh. Ka1v. Pur.

धामन् m. N. of one of the 7 ऋषिs of the 4th मन्व्-अन्तर( v.l. धातृ) Hariv. [ cf. Gk. ? in ? ; etc. ; Lat. fam-ulus ; Angl.Sax. do7m ; Goth. domas ; Germ. tuom and suff. -tum.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhāman denotes in the Rigveda[१] and later[२] ‘dwelling’ and ‘house,’ or sometimes[३] its inmates. The word is also[४] found in the sense of ‘ordinance,’ ‘law,’ expressing much the same as Dharman, especially in conjunction[५] with Rta, ‘eternal order.’ Hillebrandt[६] sees in one passage[७] the sense of Nakṣatra.

  1. i. 144, 1;
    ii. 3, 2;
    iii. 55, 10;
    vii. 61, 4;
    87, 2;
    x. 13, 1, etc.
  2. Av. iv. 25, 7;
    vii. 68, 1;
    xii. 1, 52;
    Vājasaneyi Saṃhitā, iv. 34;
    Taittirīya Āraṇyaka, ii. 7, 2.
  3. Rv. viii. 101, 6;
    ix. 63, 14;
    x. 82, 3;
    Av. ii. 14, 6. Many of the examples given in the St. Petersburg Dictionary, s.v., C, are doubtful.
  4. Rv. iv. 55, 2;
    vi. 21, 3;
    vii. 63, 3;
    viii. 41, 10;
    x. 48, 11.
  5. Rv. i. 123, 9;
    iv. 7, 7;
    vii. 36, 5;
    x. 124, 3.
  6. Vedische Mythologie, 1, 446.
  7. Rv. ix. 66, 2.

    Cf. Geldner, Rigveda, Glossar, 92, 93.
"https://sa.wiktionary.org/w/index.php?title=धामन्&oldid=473711" इत्यस्माद् प्रतिप्राप्तम्