धी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी, ओ ङ य आराधे । नादरे । इति कविकल्प- द्रुमः ॥ (दिवां-आत्मं-सकं-अनिट् ।) अनादर इति कातन्त्रादौ । ओ, धीनः । ङ य, धीयते खलं लोकः । इति दुर्गादासः ॥

धीः, स्त्री, (ध्यै चिन्तने + भावे क्विप् । सम्प्रसार- णञ्च ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, मनौ । ६ । ९२ । “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।4

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी¦ अनादरे आराधने च दिवा॰ आत्म॰ सक॰ अनिट्। धीयते अधेष्ट। दिध्ये ओदित् धीनः।
“सत्यं परंधीमहि” भाग॰

१ ।

१ ।

१ कातन्त्रमतेऽस्य ओदित्त्वं नास्तिधीत इति। वेदे तु न ओदित्
“धीतः विश्वान्यश्विना-युधं प्रधीतान्यगच्छम्” ऋ॰

८ ।

८ ।

१०
“सखीयते संधीत-मश्नुतम्”

८ ।

४० ।

३ । आधारे अक॰ इत्यन्ये।

धी¦ स्त्री ध्यै सम्प॰ भावे--क्विप् संप्रसारणञ्च।

१ बुद्धौ ज्ञानेअमरः।
“प्रसीद कथयात्मानं न धियां पथि। वर्त्तसे” कुमा॰।

२ मानसवृत्तिभेदे
“तत्राज्ञानं धिया नश्ये-दाभासात्तु घटः स्फुरेत्” वेदान्त॰
“धियो योनःप्रचोदयात्” गायत्री सा च न्यायनये आत्मवृत्तिः।
“बुद्ध्यादि षट्कं संख्यादिपञ्चकं भावना तथा। धर्मा-धर्मौ गुणा एते आत्मनः स्युश्चतुर्दश” भाषा॰। वेदान्तमते[Page3892-a+ 38] मनोवृत्तिः।
“कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव” श्रुतिः।

४ क-र्मणि च
“उधः स धियामुदञ्चनः” ऋ॰

५ ।

११ ।

१६ ।
“धियां कर्मणाम्” भा॰
“धीभिश्चन मनसा स्वेभिर-क्षभिः” ऋ॰

१ ।

१३

९ ।

२५ मनसि च
“धीजवनोऽसिसोम!” ऋ॰

९ ।

८८ ।


“धीजवनः मनोवेगः” भा॰धीगुणशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी (ओ ङ) ओधीङ्¦ r. 4th cl. (धीयते)
1. To contain, to hold.
2. To light, to disregard or despise.
3. To accomplish. With अन्तर, To dis- appear, to become invisible. दिवा० आ० सक० अनिट् |

धी¦ f. (-धीः) Understanding, intellect. E. ध्यै to meditate, affix क्विप्, the final diphthong rejected, and the semi-vowel changed to its congen- er इ, which becomes long. धै-सम्प-भावे-क्किप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी [dhī], 4 Ā (धीयते)

To disregard, disrespect.

To propitiate.

To hold, contain.

To accomplish, fulfil.

धीः [dhīḥ], [ध्यै भावे क्विप् संप्रसारणं च]

(a) Intellect, understanding; धियः समग्रैः स गुणैरुदारधीः R.3.3; cf. कुधी, सुधी &c. धियो यो नः प्रचोदयात् Gāyatrimantra; तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् Vedāntasāra. (b) Mind; दुष्टधी wicked-minded; स्थितधीः किं प्रभाषेत Bg.2.54; R.3.3.

Idea, imagination, fancy, conception; न धियां पथि वर्तसे Ku.6.22; ध्यायन्ति चान्यं धिया Pt.136.

A thought, intention, purpose, propensity; इमामहं वेद न तावकीं धियम् Ki.1.37.

Devotion, prayer.

A sacrifice.

Knowledge, science.

(in Horoscope) The fifth house from the लग्न. -Comp. -इन्द्रियम् an organ of perception (= ज्ञानेन्द्रिय q. v.; मनः कर्णस्तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥ -गुणाः (pl.) intellectual qualities: they are: शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहो$र्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ Kāmandaka. (sing.) (नमो) अखिलधीगुणाय Bhāg.8.3.28. -पतिः (धियांपतिः) Bṛihaspati, the preceptor of the gods. -मन्त्रिन् m.,

सचिवः a minister for counsel (opp. कर्मसचिव 'a minister for action or execution').

a wise or prudent adviser. -विभ्रमः hallucination. -शक्तिः f. intelletual quality or faculty. -सखः a counsellor, adviser, minister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धी cl.3 A1. दीधीते, etc. RV. (See. दीधी; the forms धीमहिand अधायिbelong rather to 1. धा; pf. दीधय, धिम, धियुर्or ध्युर्, धिरेRV. AV. Br. )to perceive , think , reflect; wish , desire: Intens. देध्यत्TS.

धी f. thought , ( esp. ) religious thought , reflection , meditation , devotion , prayer( pl. Holy Thoughts personified) RV.

धी f. understanding , intelligence , wisdom (personified as the wife of रुद्र-मन्युBhP. ) , knowledge , science , art

धी f. mind , disposition , intention , design( ifc. intent upon Ka1v. )

धी f. notion , opinion , the taking for( comp. ) RV. etc. ( यथा धियाor धिया न, according to thy wisdom or will ; इत्था धियाor धियः, willingly lit. such is thy will RV. )

धी f. N. of the 5th house from the लग्नVar.

धी cl.4 A1. धीयते, to contain , bold( Pass. of 1. धा?); to slight , disregard; to propitiate (?) Dha1tup. xxvi , 37.

धी f. for दी, splendour RV. iii , 34 , 5 ; vi , 3 , 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhī, ‘thought,’ is used several times in the Rigveda[१] to denote the ‘prayer’ or ‘hymn of praise’ of the singer. One poet speaks of himself as ‘weaving’ such a prayer,[२] while another refers to his ‘ancient ancestral hymn,’ which he refurbishes presumably for use.[३]

  1. i. 3, 5;
    135, 5;
    151, 6;
    185, 8;
    ii. 3, 8 (where it is connected with Sarasvatī);
    40, 5, etc.
  2. Rv. ii. 28, 5.
  3. Rv. iii. 39, 2.

    Cf. Zimmer, Altindisches Leben, 338.
"https://sa.wiktionary.org/w/index.php?title=धी&oldid=500481" इत्यस्माद् प्रतिप्राप्तम्