नागपुष्पिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुष्पिका, स्त्री, (नागस्य पुष्पमिव पुष्पं यस्याः । कप् । टापि अत इत्वम् ।) स्वर्ण- यूथी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुष्पिका¦ स्त्री नागस्य पुष्पमिव पुष्पं यस्याः कप्कापि अत इत्त्वम्। स्वर्णयूथिकायां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागपुष्पिका/ नाग--पुष्पिका f. yellow jasmine L.

"https://sa.wiktionary.org/w/index.php?title=नागपुष्पिका&oldid=348297" इत्यस्माद् प्रतिप्राप्तम्