नात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नात्रम्, क्ली, (नम्यते आख्यायते प्रशस्यते सर्व्वै- रिति । नम + ष्ट्रन् । बाहुलकात् अन्तलोप आत्वञ्च ।) विचित्रम् । प्रज्ञः । शिवः । इति संक्षिप्तसारोणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नात्र¦ n. (-त्रं)
1. Praise, eulogium.
2. Surprise, wonder. m. (-त्रः)
1. SIVA.
2. A sage. E. नम् to bow, ष्ट्रण् affix, म is dropped, and the short radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नात्रः [nātrḥ], 1 Śiva.

A sage.

त्रम् Praise.

Surprise, wonder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नात्र prob. w.r. for नान्त्रSee.

"https://sa.wiktionary.org/w/index.php?title=नात्र&oldid=350476" इत्यस्माद् प्रतिप्राप्तम्