नान्दीमुखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नान्दीमुखः, पुं, (नान्द्यै वृद्ध्यर्थं मुखं यस्य ।) कूपादिमुखबन्धनम् । इति हेमचन्द्रः । ४ । १५८ ॥ वृद्धिश्राद्धभुक् पितृगणः । यथा, -- “नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥” इति विष्णुपुराणम् ॥ स च पित्रादित्रिकं मातामहादित्रिकञ्च । इति गोभिलसूत्रम् ॥ (नान्द्या वृद्धेर्मुखम् ।) वृद्धिश्राद्धे, क्ली । यथा, -- “नान्दीमुखे विवाहे च प्रपितामहपूर्ब्बकम् । अत्र नान्दीमुखपदस्य श्राद्धपरत्वे इत्युद्वाह- तत्त्वलेखनादन्यत्र श्राद्धपरत्वम् ।” तदितिकर्त्त- व्यता यथा । “तत्र गोभिलः । अथाभ्युदायक- श्राद्धे युग्मानासादयेत् प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः सम्पन्नमिति तृप्तिप्रश्नः दधिवदराक्षताज्यमिश्राः पिण्डाः नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी- मुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तामिति न स्वधाञ्च प्रयुञ्जीतेति ॥ अपि च । स्वधयेतिपदस्थाने पुष्ट्याशब्दं वदेदिह । पितॄनितिपदात् पूर्ब्बं वदेन्नान्दीमुखानिति ॥ कर्म्मादिषु च सर्व्वेषु मातरः स्वगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ प्रतिमासु च शुभ्रासु लिखिता वा पटादिषु । अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ कुड्यलग्नां वसोर्धारां सप्तवारान् घृतेन तु । कारयेत् पञ्च वारान् वा नातिनीचां न चोच्छ्रि- ताम् ॥ आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥ वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरा- मिषः । अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥ प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना ॥ निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ॥ पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् । गोत्रनामभिरामत्र्य पितॄनर्घ्यं प्रदापयेत् ॥ नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते । पात्राणां पूरणादीनि दैवे नैव तु कारयेत् ॥ ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपविचकान् । कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते ॥ मधु मध्विति यस्तत्र त्रिर्ज्जपोऽशितुमिच्छताम् । गायत्त्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः ॥ न चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् । अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥ यस्तत्र प्रकरोन्नस्य तिलवद्यववत्तथा । उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ॥ सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते । सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥ प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ब्बवत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः ॥ द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः । मातामहप्रभृतींस्तु एतेषामेव वामतः ॥ सर्व्वस्मादन्नमुद्धुत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धुदधिभिः प्राङ्मुखस्ततः ॥ अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् । तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥ उत्तरोत्तरदानेन पित्तानामुत्तरोत्तरम् । भवेदधश्चाचरणादधोऽधः श्राद्धकर्म्मसु ॥ तस्मात् श्राद्धेषु सर्व्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्व्वपेत् ॥ गन्धादीन्निक्षिपेत्तूष्णीं तत आचामयेत् द्बिजान् ॥” “अथाग्रभूमिमासिञ्चेत् सु सुप्रोक्षितमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च । सौमनस्यमस्त्विति च पुष्पादानमनन्तरम् ॥ अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतानपि दापयेत् । अक्षय्योदकदानन्तु अर्घ्यदानघदिष्यते ॥ षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या कदाचन । प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः ॥ पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् । युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा ॥ कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥” * ॥ तन्निमित्तानि यथा, विष्णुपुराणे । “कन्यापुत्त्रविवाहे च प्रवेशे नववेश्मनः । नामकर्म्मणि बालानां चूडाकर्म्मादिके तथा ॥ सीमन्तोन्नयने चैव पुत्त्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥” मत्स्यपुराणे । “अन्नप्राशे च सीमन्ते पुत्त्रोत्पत्तिनिमित्तके । पुंसवने निषेके च नववेश्मप्रवेशने ॥ देववृक्षजलादीनां प्रतिष्ठायां विशेषतः । तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् ॥” कूर्म्मपुराणे । “तीर्थयात्रासमारम्भे तीर्थप्रत्यागमेषु च । वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥” इति श्राद्धतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=नान्दीमुखः&oldid=143995" इत्यस्माद् प्रतिप्राप्तम्