निगूढार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगूढार्थ¦ mfn. (-र्थः-र्था-र्थं) Having a hidden sense or purpose. E. निगूढ, and अर्थ meaning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगूढार्थ/ नि- mfn. having a hidden or mysterious sense , abstruse , occult

"https://sa.wiktionary.org/w/index.php?title=निगूढार्थ&oldid=357125" इत्यस्माद् प्रतिप्राप्तम्