नित्यशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यशस्¦ ind. Always. constantly, eternally. E. नित्य, and शसि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यशस् [nityaśas], ind. Constantly, always, eternally; अनन्य- चेताः सततं यो मां स्मरति नित्यशः Bg.8.14; Ms.2.96;4.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नित्यशस्/ नित्य--शस् ind. always , constantly , eternally Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=नित्यशस्&oldid=358519" इत्यस्माद् प्रतिप्राप्तम्