निरग्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरग्नि¦ पु॰ निर्गतोऽग्निस्तत्साध्यकार्यं यस्मात् प्रा॰ ब॰। श्रोतस्मार्त्ताग्निसाध्यकर्मरहिते द्विजे
“एकोद्दिष्टं सदाकुर्य्यात् निरग्निः श्राद्धदः सुतः” उशनाः
“वीरहा वाएष देवानां भवति योऽग्निमुद्वासयते” श्रुतौ अग्नि-त्यागस्य पुत्रहत्यातुल्यपापजनकत्वमुक्तम्। उपपातक-शब्दे निरग्नितादोष उपपातकत्वेन मनुनोक्तो दर्शितः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरग्नि¦ mfn. (-ग्निः-ग्निः-ग्नि) Having lost or neglected the consecrated fire. E. निर् अग्नि fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरग्नि/ निर्--अग्नि mfn. having no (consecrated) fire MBh.

"https://sa.wiktionary.org/w/index.php?title=निरग्नि&oldid=362317" इत्यस्माद् प्रतिप्राप्तम्