निरिन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरिन्द्रियः, त्रि, (निर्गतानि इन्द्रियाणि यस्मात् ।) इन्द्रियशून्यः । यथा, मनुः । ९ । २०१ । “अनंशौ क्लीवपतितौ जात्यन्धवधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरिन्द्रिय¦ त्रि॰ निर्गतं निवृत्तमिन्द्रियं यस्य प्रा॰ ब॰। इन्द्रि-यशून्ये
“ये च केचिन्निरिन्द्रयाः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरिन्द्रिय¦ mfn. (-यः-या-यं) Imperfect, mutilated, maimed. E. निर् privative, इन्द्रिय an organ of sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरिन्द्रिय/ निर्--इन्द्रिय mf( आ)n. ( निर्-)impotent , destitute of manly vigour or strength AV. S3Br. etc.

निरिन्द्रिय/ निर्--इन्द्रिय mf( आ)n. barren (a cow) Kat2hUp.

निरिन्द्रिय/ निर्--इन्द्रिय mf( आ)n. infirm , weak , frail Mn. ix , 18 (or = प्रमाण-रहितKull. )

निरिन्द्रिय/ निर्--इन्द्रिय mf( आ)n. having no organs of sense L.

"https://sa.wiktionary.org/w/index.php?title=निरिन्द्रिय&oldid=364072" इत्यस्माद् प्रतिप्राप्तम्