निरुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुद्धः, त्रि, (नि + रुध + क्तः ।) संरुद्धः । रोध- विशिष्टः । इति अनिरुद्धशब्दटीकायां भरतः ॥ (यथा, देवीभागवते । ३ । २९ । १५ । “मया निरुद्धः पापात्मा पतितोऽहं मृधे पुनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुद्ध¦ त्रि॰ नि + रुध--कर्मणि क्त।

१ संरुद्धं कृतगमनादिप्रति-रोधे
“यत्ननिरुद्धवाहैः” माघः। पात॰ भा॰ उक्ते

३ चित्त-स्यावस्थारूपभूमिभेदे तच्च तत्रोक्तं यथा
“क्षिप्तं मूदं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तममयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः{??}योगपक्षे वर्त्तते यस्त्वेकाग्रे चेतसि सद्भूत{??} प्र{??}-तयति क्षिणोति च क्लेशान् कर्मबन्धनानि{??}थयति नि-रोधमभिमुखं करोति स सम्प्रज्ञातो योग इत्याख्यायते” वा॰
“क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिष्मभाण{??}-मस्थिरम्। मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत्। विक्षिप्तं[Page4088-a+ 38] क्षिप्ताद्विशिष्टं विशेषो हि स्थेमवहुलस्य कादादित्कःस्थे मा सा चास्या स्थेमबहुलता सांसिद्धिकी वा वक्ष्य-माणव्याधिस्त्यानाद्यन्तरायजनिता वा। एकाग्रमेकता-नम्। निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरु-द्धम्। तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्ति-निरोधे पारम्प्रर्येणापि निश्चेयहेतुभावाऽभावात्तदुपघातकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न-तथोर्योगत्वं निषिद्धम्। विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वामिति नि-षेधति तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कःसद्भूतविषयस्य चित्तस्य स्थेमा न योगपक्षे वर्त्तके। कस्माद्यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः विपक्षवर्गा-न्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कायकरणात्। न खलु दहनान्तर्गतं वीजं त्रिचतुरक्षणावस्थितमुप्तम-प्यङ्कुराय कल्पते इति भावः। यदि विक्षेपोपसर्जनीभूतःसभाधिर्न योगः क{??}र्हि इत्यत आह यस्त्वेकाग्रे चे-तसि इति। भूतमिति समारोपितमर्थं निवर्त्तयति। निद्रावृत्तिरपि स्वालम्बने तससि भूते भवत्येकाग्रेत्यतउक्तम् सदिति। शोभनं नितान्तमाविर्भूततत्त्वं, तमः-समुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति। द्योतनं हितत्त्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतयान साक्षात्कारवतीमविद्यामुच्छिनत्ति द्विचन्द्रदिङ्मो-हादिष्वनुच्छेदकत्वादत आह प्रेति प्रशब्दो हि प्रकर्षंद्योतयन् साक्षात्कारं सूचयति। अविद्यामूलत्वादस्मि-तादीनां क्लेशानां विद्यायाश्च अविद्याच्छेदरूपत्वात्विद्योदये चाविद्याक्लेशसमुच्छेदो विरोधित्वात् कारणविनाशाच्चेत्याह क्षिणोति चेति। अतएव कर्म्मरूपाणि वन्धनानि श्लथयति। कर्म चात्रापूर्वमभिमतंकार्ये कारणत्वोपचारात्। श्लथयति स्वकार्य्यादवसाद-यति। वक्ष्यति हि
“सति मूले तद्विपाकः”। इति किञ्चनिरोधमभिमुखं करोत्थभिमुखीकरोति” विव॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Stopped, checked, restrained, hindered.
2. Confined, imprisoned. E. नि, and रुद्ध hindered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुद्ध [niruddha], p. p.

Obstructed, hindered, checked, restrained, curbed; निरुद्धो$प्यावेगः स्फुरदधरनासापुटतया परेषामु- न्नेयो भवति च भराध्मातहृदयः U.1.29.

Confined, imprisoned; जामातृयज्ञेन वयं निरुद्धाः U.1.11.

Covered, veiled.

Filled with, full of. -Comp. -कण्ठ a. having one's breath obstructed, choked, suffocated. -गुदः obstruction of the rectum. -प्रकशः stricture of the urethra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुद्ध/ नि- mfn. held back , withheld , held fast , stopped , shut , closed , confined , restrained , checked , kept off , removed , suppressed RV. ( नि-रुद्ध, i , 32 , 11 ; नि-रुद्ध, x , 28 , 10) etc. etc.

निरुद्ध/ नि- mfn. rejected(= अप-रुद्ध) Ta1n2d2Br. Ka1t2h.

निरुद्ध/ नि- mfn. covered , veiled MBh. Hariv. etc.

निरुद्ध/ नि- mfn. filled with , full of( instr. or comp. ) R. Katha1s. BhP.

निरुद्ध/ नि- m. N. of a prince( v.l. अ-निर्See. )

"https://sa.wiktionary.org/w/index.php?title=निरुद्ध&oldid=364401" इत्यस्माद् प्रतिप्राप्तम्