निर्गुणत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गुणत्व¦ n. (-त्वं) The state of being free from all qualities, an attribute especially of the Supreme Being. E. निर्गुण, and त्व affix; also with तल्, निर्गुणता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गुणत्व/ निर्--गुण---त्व n. absence of qualities or properties

निर्गुणत्व/ निर्--गुण---त्व n. want of good -qqualities , wickedness , viciousness MBh. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=निर्गुणत्व&oldid=365205" इत्यस्माद् प्रतिप्राप्तम्