निर्वहितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहितृ [nirvahitṛ], a. Accomplisher, producer; आकाशो वै नाम नामरूपयोर्निर्वहिता Ch. Up.8.14.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वहितृ/ निर्- m. accomplisher , producer of( gen. ) ChUp. viii , 14.

"https://sa.wiktionary.org/w/index.php?title=निर्वहितृ&oldid=368763" इत्यस्माद् प्रतिप्राप्तम्