निशाचरी

विकिशब्दकोशः तः

निशाचरी : (स्त्री.) Daemon, the one who lives in the night and sleeps in the day. Sometimes used to refer to sex worker woman.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरी, स्त्री, (निशायां चरतीति । चर + टः । स्त्रियां ङीप् ।) कुलटा । इति मेदिनी । रे, २७३ ॥ केशिनीनामगन्धद्रव्यम् । इति जटा- धरः ॥ राक्षसी । यथा, -- “अनिर्वृतिनिशाचरी मम गृहान्तराले स्थिता निहन्ति निगमागमस्मृतिपुराणशास्त्रोदिताम् । क्रियां तदनुगा सखी हृदय एव चिन्ताविश- त्तयोर्द्दमनकारणं त्वमसि केवलं भूपते ॥” इत्युद्भटः ॥ (यथा च रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्द्रनोक्षिता जीतितेशवसतिं जगाम सा ॥” “अत्र ताडकायाः अभिसारिकया समाधि- रभिधीयते रामेति । निशासु चरतीति निशाचरी राक्षसी अभिसारिका च ।” इति तत्र मल्लिनाथः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरी/ निशा--चरी f. a female fiend MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=निशाचरी&oldid=506767" इत्यस्माद् प्रतिप्राप्तम्