न्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यासः, पुं, (न्यस्यत इति । नि + अस + घञ् ।) उपनिधिः । स्थाप्यद्रव्यम् । इत्यमरः । २ । ९ । ८९ ॥ अस्य विवरणं निक्षेपशब्दे द्रष्टव्यम् ॥ * ॥ विन्यासः । अर्पणम् । यदाह कालिदासः । “पदन्यासैरासीत् कमलपरिपूर्णा वमुमती दृगान्दोलैरिन्दीवरमयमभूदम्बरतलम् । इदं याचे किञ्चिद्विरचय वचः स्मेरमधुरं धरायामप्यास्तां विधुमुखि ! सुधायाः परि- चयः ॥” त्यागः । यथा, श्रीभगवद्गीतायां १८ अध्याये । “काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः । सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥” पदन्यासः १ । श्रीविद्याविषये वशिन्यादि १ नव- योन्यात्मक २ पीठ ३ तत्त्व ४ पञ्चदशी ५ षोडशी ६ संहार ७ स्थिति ८ सृष्टि ९ नाद १० षोढा ११ गणेश १२ ग्रह १३ नक्षत्र १४ योगिनी १५ राशि १६ त्रिपुरा १७ षोडश- नित्या १८ कामरति १९ सृष्टिस्थिति २० प्रकट- योगिनी २१ आयुध २२ न्यासाः । तारा- विषये रुद्र १ ग्रह २ लोकपाल ३ न्यासाः । एतेषां प्रमाणानि तन्त्रसारादौ द्रष्टव्यानि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यास पुं।

निक्षेपः

समानार्थक:उपनिधि,न्यास

2।9।81।1।2

पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्. क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यास¦ पु॰ नि + अस--कर्मणि, भावे वा घञ्।

१ स्थाप्यद्रव्ये(गच्छित) अमरः निःक्षेपशब्दे

४०

५२ पृ॰ तल्लक्षणादिदृश्यम्।
“राज्यं न्यासमिवाभुनक्” रघुः

२ अर्पणे

३ वि-न्यासे च हेमच॰।
“अलसवलितैरङ्गन्य सैः कृताङ्गुलि-तर्जनैः” सा॰ द॰।
“नमयन् सारगुरुभिः पादन्यासैर्बसुन्ध-राम्” कुमा॰।

४ त्यागे
“काम्यानां कर्मणां न्यासं सन्न्यासंकवयो विदुः” गीता।
“वक्ष्ये विविदिषान्यासं विद्वन्-न्यासं च भेदतः। हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्चतौक्रमात्” जीवन्मुक्तिविवेकः।

५ हरदत्तप्रणीते पदमञ्ज-र्यपरपर्य्याये व्याकरणग्रन्थभेदे
“अनुत्सूत्रपदन्यासा स-द्वृत्तिः सन्निबन्धना। शब्दविद्येव नो भाति राजनीतिर-पस्पशा” माघ॰
“तन्त्रपुराणाद्युक्ते पूजाजपादेः प्राक्कर्त्तव्येदेहावयवभेदेषु वर्णाद्युच्चारणरूपे

६ व्यापारभेदे
“अङ्ग-न्यासकरन्यासौ वीजन्यासं तथैव च” वटुकस्तोत्रम्। सा-मान्यपूजाङ्गन्यासास्तु
“आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम्। अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च” [Page4173-a+ 38] तन्त्रसा॰। तत्कालस्तु
“प्रातःकालेऽथ वा पूजासमये होम-कर्मणि। जपकाले समस्ते वा विनियोगः पृथक् पृथक्। पूजाकाले समस्तं वा कुर्य्यात् साधकसत्तमः” इति यो-गिनीहृदयम्। यामले
“भूतशुद्धिलिपिन्यासौ विना यस्तुप्रपूजयेत्। विपरीतफलं दद्यादभक्त्या पूजनं यथा”। सामान्यन्यासेऽङ्गुलिनियमो गौतमीये
“मनसा विन्य-सेन्न्यासान् पुष्पेणैवाथ वा मुने!। अङ्गुष्ठानामिकाभ्यांवा चान्यथा विफलं भवेत्”। यामले
“हृदयं मध्यमानामातर्जनीभिः, स्मृतं शिरः। मध्यमातर्जनीभ्यां, स्यादङ्गु-ष्ठेन शिखा स्मृता। दशभिः कवचं प्रोक्तं, तिसृभिर्नेत्र-गीरितम्। प्रोक्ताङ्गुलीभ्यामस्त्रं स्यादङ्गुक्लप्तिरियं मता” इति। तिसृभिस्तर्जनीमध्यमानाम भिः।
“तर्जनीमध्य-मानामाः प्रोक्ता नेत्रत्रयक्रमात्। यदि नेत्रद्वयं प्रोक्तंतदा तर्जनिमध्यमे” इति भट्टधृतवचनात्
“हृदयादिषुविन्यस्येदङ्गमन्त्रां स्ततः सुधीः। हृदयाय नमः पूर्वं शि-रसे वह्निवल्लभा (स्वाह)। शिखायै वषडित्युक्तं कव-चाय हुमीरितम्। तेत्रत्रयाय वौषट् स्यादस्त्राय फडितिक्रमात्। षडुङ्गमन्त्रानित्युक्तान् षडङ्गेश्रु नियोजयेत्। पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रमनुं त्यजेत्” इति शार-दाति॰। वैष्णवे तु
“अनङ्गुष्ठा ऋजवो हस्तशाखा भवे-न्मुद्रा हृदये शीर्षके च। अधोऽङ्गुष्ठा खलु मुष्टिः शि-खायां करद्वन्द्वाङ्गुलयोर्वर्मणि स्युः। नाराचमुष्ट्युद्धृतबाहुयुग्मकाङ्गुष्ठतर्जन्युदितो ध्वनिस्तु। विश्वग्विषक्ताःकथितास्तु मुद्रा यत्राक्षिणी तर्जनिमध्यमे च। अङ्ग-हीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत्” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यास¦ m. (-सः)
1. A deposit, a pledge.
2. Deserting, abandoning.
3. De- livering, presenting.
4. Mental delivering, consigning or entru- sting any thing to the mind.
5. Mental appropriation or assi- gnment of various parts of the body to tutelary divinities. accom- panied with certain prayers and gesticulations.
6. Painting, stamp, mark.
7. Bringing forward.
8. Seizing. (with the claws.) E. नि before, अस् to throw or cast away, aff. कर्मणि, भावे वा घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यास [nyāsa] न्यासिन् [nyāsin], न्यासिन् &c. See under न्यस्.

न्यासः [nyāsḥ], 1 Placing, putting down or upon, planting, तस्या खुरन्यासपवित्रपांसुम् R.2.2; Ku.6.5; M.2.9; Māl.5.5; चरणन्यास, अङ्गन्यास &c.; सैन्दूरं क्रियते जनेन चरण- न्यासैः पुनः कुट्टिमम् Ratn.1.1.

Hence, any impression, mark, stamp, print; अतिशस्त्रनखन्यासः R.12.73; 'where the nail-marks surpassed those of weapons'; दन्तन्यासः.

Depositing.

A pledge, deposit; प्रत्यर्पित- न्यास इवान्तरात्मा Ś.4.22; R.12.18; Y.2.67.

Entrusting, committing, giving over, delivering, consigning.

Painting, writing down.

Giving up, resigning, abandoning, relinquishing; शस्त्र˚; न्यासो दण्डस्य भूतेषु Bhāg.7.15.8; काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2.

Bringing forward, adducing.

Digging in, seizing (as with claws).

Assignment of the various parts of the body to different deities, which is usually accompanied with prayers and corresponding gesticulations.

Lowering the tone or voice.

संन्यास q. v.; एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः Bhāg. 9.6.53.

Written or literal text (यथान्यासम्).

Bringing forward, introducing (cf. अर्थान्तरन्यास).-Comp. -अपह्नवः repudiation of a deposit. -धारिन् m. the holder of a deposit, a mortgagee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यास/ न्य्-आस m. putting down or in , placing , fixing , inserting , applying , impressing , drawing , painting , writing down MBh. Ka1v. etc. (See. अक्षर-, खुर-, चरण-, नख-, पद-. , पाद-. , बीज-, रेखा-)

न्यास/ न्य्-आस m. putting away , taking off , laying aside MBh. Hariv. Das3. BhP. (See. देह-, शरीर-, शस्त्र-)

न्यास/ न्य्-आस m. abandoning , resigning Up. Bhag. BhP.

न्यास/ न्य्-आस m. depositing , intrusting , delivering

न्यास/ न्य्-आस m. any deposit or pledge Mn. Ya1jn5. MBh. etc.

न्यास/ न्य्-आस m. written or literal text(See. यथा-न्यासम्) Pat.

न्यास/ न्य्-आस m. lowering (the voice) RPra1t.

न्यास/ न्य्-आस m. (in music) the final tone

न्यास/ न्य्-आस m. bringing forward , introducing(See. अर्था-न्तर.)

न्यास/ न्य्-आस m. consigning or intrusting anything to the mind W.

न्यास/ न्य्-आस m. mental appropriation or assignment of various parts of the body to tutelary deities RTL. 205 etc.

न्यास/ न्य्-आस m. N. of sev. works. , ( esp. ) of a Comm. on Ka1s3.

न्यास/ न्य्-आस etc. See. under न्य्-अस्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Saimhikeya. वा. ६८. १८.

"https://sa.wiktionary.org/w/index.php?title=न्यास&oldid=432047" इत्यस्माद् प्रतिप्राप्तम्