पङ्ककीरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्ककीरः, पुं, (पङ्कप्रियः कीरः पक्षिविशेषः ।) कोयष्टिपक्षी । इति त्रिकाण्डशेषः ॥ (कादा- खो~चा इति भाषा ॥)

"https://sa.wiktionary.org/w/index.php?title=पङ्ककीरः&oldid=145916" इत्यस्माद् प्रतिप्राप्तम्